Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥११
॥
बवा मिथ्यात्वं गतः, ततः 'सुचिर त्ति' चिरोघलनया उघलयतः सतो यदा एका स्थितिर्षिसमयमात्रावस्थाना शेषीचवति । प्रकृतिः तदा तस्य जघन्यं प्रदेशसत्कर्म ॥४३॥
तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं । संप्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थ स्पर्धकप्ररूपणामाहचरमावलियपविता गुणसेढी जासिमबिनय उदीयावबिगासमयसमा तासिं खलु फड्डगारंतु ॥४॥
चरमावलिय त्ति-चरमा सर्वान्तिमा या क्षपणकाले श्रावलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनां अस्ति, न च उदयः तासां स्त्यानप्रिंत्रिकमिथ्यात्वाद्यवादशकषायनरकछिकतिर्यग्छिकपञ्चेन्जियजातिवर्जजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । खलुशब्दो वाक्यालंकारे । तुरेवकारार्थः । आवखिकासमयसमान्यवेत्यर्थः । श्यमत्र नावना-अनव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः । तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य नूयोऽप्येकेन्द्रियेषु मध्ये समुत्पन्नः। तत्र च पश्योपमासंख्येयजागमानं कालं यावत् स्थित्वा मनुष्येषु मध्ये समुत्पन्नः। तत्र च पणायामन्युद्यतः। तस्य चरमे स्थितिखंडकेऽपगते सति चरमावलिकायां स्तिबुकसंक्रमेण दीयमाणायां यदा एका स्थितिर्पिसमयमात्रावस्थाना शेषीजवति तदा सर्वमजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानं । तत एक
"13॥१२॥ स्मिन् परमाणौ प्रदिप्ते सति अन्यत् वितीयं प्रदेशसत्कर्मस्थानं नवति । ततो ध्योः परमाएवोः प्रदिप्तयोरन्यत्तृतीयं प्रदेशसत्कर्मस्थानं । त्रिषु परमाणुषु प्रक्षिप्तेषु अन्यत् । एवमेकैकपरमाणुप्रोपेण प्रदेशसत्कर्मस्थानानि नानाजीवापेक्ष
Jain Educatio
n
al
For Private & Personal use only
elibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462