Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रकृतिः
॥११
॥
ग्रन्थेन प्रागेव स्पर्धकप्ररूपणा कृता तथापि इहापि तासां स्पर्धकानि प्राप्यन्त इति नूय उपादानं । एवं करणेष्वपि बन्धनादिषु यथासंजवं स्पर्धकानि वाच्यानि ॥ए।
तथा चाहसंजवतो गणाई कम्मपएसेहिं होति नेया । करणेसु य उदयम्मि य अणुमाणेणेवमेएणं ॥५॥ RI संजवतो त्ति-संजवतः संजवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि । करणेषु बन्धनादिषु उदये च । कर्मप्रदे-18 है शेन्यः कर्मप्रदेशानधिकृत्य । ज्ञेयानि ज्ञातव्यानि । कथमित्याह-एवमुपदर्शितेन । एतेन प्रागुक्तेन अनुमानेन प्रकारेण
ज्ञातव्यानि । तथाहि-बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा यावत्कृष्टयोगस्थानं एतावन्ति प्रदेशसत्कर्मस्था-12 नानि बन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैक स्पर्धक । एवं संक्रमणादिष्वपि प्रत्येकं यथायोगं जावनीयम् ॥ ५० ॥ करणोदयसंताणं पगहाणेसु सेसगतिगे य । नूयकारप्पयरो अवहिउँ तह अवत्तवो ॥५१॥ । करणोदयसंताणं ति-अष्टानां करणानां उदयसत्तयोश्च प्रकृतिस्थानेषु 'सेसगतिगे यत्ति' शेषके च त्रिके स्थित्यनुनागप्रदेशरूपे प्रत्येकं चत्वारो विकटपा ज्ञातव्याः। तद्यथा-नूयस्कारः, अस्पतरः, अवस्थितः, अवक्तव्यश्च ॥५१॥
एतेषां चतुर्णा लक्षणमिदम्एगावहिगे पढमो एगाऊणगम्मि बिळ उ । तत्तियमेत्तो त पढमे समये अवत्तवो ॥५॥
RRRRRRRRAA
॥१७॥
Sain Education International
For Privale & Personal use only
Annelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462