Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 455
________________ सेलेसि त्ति-शैलेशी अयोग्यवस्था तस्या सत्ता यासा प्रकृतीनां ताः शैलेशीसत्ताकाः । ताश्च विधा, तद्यथा-उदयधावत्योऽनुदयवत्यश्च । तत्रोदयवत्यो मनुष्यगतिमनुष्यायुःपञ्चेन्धियजातित्रससुनगादेयपर्याप्तबादरयशःकीर्तितीर्थकरोच्चै गोत्रसातासातान्यतरवेदनीयरूपा बादश । तासां प्रकृतीनां तेनायोगिकालेन तुझ्यानि स्पर्धकानि एकैकेनाधिकानि जवन्ति, अयोगिकाले यावन्तः समयास्तावन्ति स्पर्धकानि एकेनाधिकानि नवन्तीत्यर्थः । कथमिति चेकुच्यते-अयोगिकेवखिनश्चरमसमये पितकर्माशमधिकृत्य यत्सर्वजघन्यं प्रदेशसत्कर्मस्थानं तत् प्रथमं स्थानं । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीय प्रदेशसत्कर्मस्थान। एवं नानाजीवापेक्ष्या एकैकप्रदेशवृद्ध्या तावत्प्रदेशसत्कर्मस्थानानि अष्टव्यानि यावजुणितकौशस्य सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानं इदमेकं स्पर्धकं । तत एवमेव ध्योः स्थित्योः शेषीनूतयोर्षितीय स्पर्धकं, तिसृषु स्थितिषु तृतीयं । एवं निरन्तरं तावदवगन्तव्यं यावदयोगिप्रथमसमयः । तथा सयोगिकेवलिचरमसमये |चरमस्थितिखंडसत्कं चरमप्रक्षेपमादिं कृत्वा यावदात्मीयमात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेतदपि सकलस्वस्वस्थिति गतमेकैकं स्पर्धक अष्टव्यं । ततोऽयोगिकेवलिगुणस्थानके यावन्तः समयास्तावन्ति स्पर्धकानि एकाधिकानि उदयवतीनां |प्रकृतीनां प्रत्येकं नवन्ति । शेषाणां त्वनुदयवतीनां प्रकृतीनां व्यशीतिसंख्यानां तावन्ति स्पर्धकान्येकेन हीनानि जवन्ति । यतस्ता अयोगिकेवखिचरमसमये उदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रम्यन्ते । ततस्तासां चरमसमयगतं ४|| स्पर्धकं न प्राप्यत इति तेन हीनानि तासां स्पर्धकानि जवन्ति । इद यद्यपि मनुष्यगत्यादीनां 'एगं उबलमाणी' इत्यनेन AAAAAAACANCCA क०प्र०३७ Jain Education a l For Privale & Personal use only telibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462