Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
समुत्पन्नः। तत्र च चतुःकृत्वो मोहोपशममन्तरेण शेषानिः पितकर्माशक्रियान्निः कर्मदलिकं प्रजूतं पयित्वा चिरकालं |च संयममनुपाक्ष्य पणायोत्थितः। तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारन्य नानाजीवापेक्ष्या एकैकप्रदेशवृद्ध्या निरन्तराणि प्रदेशसत्कर्मस्थानानि तावघाच्यानि यावजुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं । एवमेकं संज्वलनखोनयशाकीयोःस्पर्धकं । पलामपि च नोकषायाणां प्रत्येकमेकैकं स्पर्धक तदपि चैवं-स एवानवसिधिकप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र सम्यक्त्वं देशविरतिं चानेको लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदौ च नूयो नूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रजूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाट्य पणायोत्थितः । तस्य चरमखमचरमसमये यदिद्यमानं प्रत्येकं पलां नोकषायाणां प्रदेशस-1 कर्म तत्सर्व जघन्यं । ततस्तस्मादारज्य नानाजीवापेक्ष्या एकैकप्रदेशवृद्ध्या निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावकाच्यानि यावजुणितकांशस्योत्कृष्टं प्रदेशसत्कर्म । एवमेकं षमां नोकषाणां प्रत्येक स्पर्धकं ॥४॥
संप्रति मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाहविश्खंगविनेया खीएकसायस्स सेसकालसमा । एगहिया घाईणं निदापयलाण हिच्चेकं ॥ ४ ॥
विखंमग त्ति-दीपकषायस्य स्थितिखंडव्यवच्छेदात् स्थितिघातव्यवच्छेदात् परतो यः शेषकाल स्तिष्ठति तत्समानि शेषकालसमयसमानि स्पर्धकानि एकाधिकानि घातिकर्मणां नवन्ति । निजामचलयोस्तु हित्वा परित्यज्य एकं चरम | स्थितिगतं स्पर्धक, शेषाणि वाच्यानि, नित्राप्रचलयोहि उदयानावात् स्वस्वरूपेण चरमसमये दलिक न प्राप्यते, किं-18
Jain EducatioTA
ional
For Privale & Personal use only
n
elibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462