Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 458
________________ कर्म प्रकृति ॥१०॥ कर ARER क्तव्यः स्यात् । तदेवं मूलप्रकृतीरधिकृत्यावक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, उत्तरप्रकृतीस्त्वधिकृत्य चत्वारोऽपि प्रकाराः संजवन्ति । यथा च बन्धे चत्वारोऽपि प्रकारा नाविता एवं संक्रमे नर्तनायामपवर्तनायामुदीरणायामुपशमनायामुदये सत्तायां च प्रकृतिस्थानेषु स्थित्यनुनागप्रदेशस्थानेषु च यथायोग स्वयमेव जावनीयाः ॥ ५ ॥ करणोदयसंताणं सामित्तोघेहिं सेसगं नेयं । गश्याश्मग्गणासुं संजवळ सुछ श्रागमिय ॥ ५३॥ करणोदयसंताएं ति-अष्टानां करणानामुदयसत्तयोश्च यमुक्तं प्रत्येक सप्रपञ्चं स्वरूपं तत् घस्वामित्वमुच्यते। 'सामि|त्तोघेहिं ति वितीयार्थे तृतीया, व्यक्त्यपेक्ष्या च बहुवचनं । ततश्च तानि उघस्वामित्वानि यथोक्तकरणाष्टकोदयसत्ता-I स्वरूपरूपाणि सुष्ठु श्रागम्य परिजाव्य शेषकमपि ज्ञातव्यं व ज्ञातव्यमित्याह-गत्यादिषु चतुर्दशसु मार्गणास्थानेषु । कथमित्याह-संजवतो यथा संभवति यथा घटते तथैव, नान्यथा ॥ ५३ ॥ बंधोदीरणसंकमसंतुदयाणं जहन्नगाहिं । संवेहो पग लिई अणुनागपएस ने ॥ ५४॥ बंधोदीरण त्ति-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां प्रकृतिस्थित्यनुनागप्रदेशतः प्रकृतिस्थित्यनु-| नागप्रदेशानधिकृत्य जघन्याजघन्योत्कृष्टानुत्कृष्टैः संबन्धः परस्परमेककालमागमाविरोधेन मीलनं । यथा ज्ञानावरणीयस्य जघन्ये स्थितिबन्धे जघन्योऽनुनागबन्धः, जघन्यः प्रदेशबन्धः, अजधन्याः स्थित्युदीरणासंक्रमसत्तोदया इत्यादिरूपं, तत्पूर्वोपरी सुष्ठु परिनाव्य ज्ञातव्यम् ॥ ५४॥ तदेवमुक्ता सत्ता, तदनिधानाच्च यत्प्राक् प्रतिज्ञातं 'कम्मगस्स करणट्ठगुदयसंताणि वोबामि' इति तत्समर्थितं । ॥१०॥ S Jain Educatio n al For Privale & Personal use only LAbelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462