Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ALSARKARIESAGAR-
संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह
करणोदयसंतविक तन्निजरकरणसंजमुङोगा । कम्मघ्युदयनिहाजणियमणिहं सुहमुवेति ॥ ५५॥ द करणोदय त्ति-करणानामुक्तस्वरूपाणामुदयसत्तयोश्च सम्यक् परिज्ञानयुक्ताः । तन्निजारकरणसंजमुजोग त्ति'
तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयम प्रति उद्योग उद्यमो येषां ते तन्निर्जराकरणसंयमोद्योगाः। ते इत्थंनूताः सन्तः किमित्याह कर्माष्टकोदय (सत्ता) निष्ठाजनितं कर्माष्टकस्याष्टानां कर्मणामुदयनिष्ठया,| उदयग्रहणं बन्धसत्ताधुपलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्ष्येण जनितमुत्पादितं यत् 'मणि ति' मनस इष्टं । अथवा 'अणिति' न विद्यते निष्ठा पर्यवसानं यस्य तदनिष्ठं अपर्यवसानं सुखं । उन्नयत्रापि मोदसुखं । तत् उपयन्ति प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावन्निनिरन्तरमन्यासः करणीयः, कृत्वा च यथाशक्ति संयमाध्वनि प्रवर्तितव्यं । प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ॥ ५५ ॥
संप्रत्याचार्य आत्मन औचत्य परिहरन्नन्येषां बहुश्रुतानां प्रकरणार्थपरिजावनाविषये प्रार्थनां च कुर्वन प्रेक्षावतां प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य परंपरया सर्वविन्मूलतां ख्यापयति-- श्य कम्मप्पगमी जहासुयं नीयमप्पमश्णा वि । सोहियणानोगकयं कहंतु वरदिहिवायन्नू ॥५६॥ | श्यत्ति-अप्पमतिनापि अट्पबुद्धिनापि सता । इत्येवमुक्तेन प्रकारेण गुरुचरणकमलपर्युपासनां कुर्वता गुरुपादमूले यथा मया श्रुतं तथा कर्मप्रकृतेः कर्मप्रकृतिनामकात्प्रातृतात् । दृष्टिवादे हि चतुर्दश पूर्वाणि । तत्र चक्तिी
RECRC
Jain Educatio
n
al
For Privale & Personal use only
libraryong

Page Navigation
1 ... 457 458 459 460 461 462