Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CACACA
CASSASSASS
एगादहिगे त्ति-इह बन्धमाश्रित्य जावना क्रियते । बन्धो विधा-मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां बन्धः कदाचित् अष्टानां, कदाचित्सप्तानां, कदाचित् षमां, कदाचिदेकस्याः। तत्र यदा स्तोकाः प्रकृतीराबध्नन् परिणामविशेषतो नूयसीः प्रकृतीनाति, यथा सप्त बद्धा श्रष्टौ बध्नाति, या षट् एकां च बद्धा सप्त, तदा स बन्धो नूयस्कारः । तथा चाह-एगादहिगे पढमो' एकादिनिरेकक्षित्र्यादिनिः प्रकृतिजिरधिके बन्धे प्रथमः प्रकारो नवति, नूयस्कारो बन्धो नवतीत्यर्थः। यदा तु प्रजूताः प्रकृतीबंनन् परिणामविशेषतः स्तोका बडुमारजते, यथाऽष्टौ बवा सप्त बनाति,सप्त वा बद्धा षट्,षड्डा बद्ध्वा एकां, तदानीं स बन्धोऽटपतरः। तथा चाह-एगाईऊणगम्मि बिळ उ' एकादिजिरेकदिव्यादिनिः प्रकृतिनिरूने बन्ध वितीयः प्रकारः अपतर इत्यर्थः। तथा स एव नूयस्कारोऽपतरो वा दितीयादिषु समयेषुतावन्मात्रतया प्रवर्तमानोऽवस्थित इति व्यपदेशं बनते । तथा चाह 'तत्तियमेत्तो तईल' तावन्मात्रस्तृतीयोऽवस्थित इत्यर्थः। एते त्रयोऽपि प्रकारामूलप्रकृतीनां संनवन्ति। चतुर्थस्तुनसंनवति। न हि मूलप्रकृतीनां सर्वासां बन्धव्यवच्छेदे सति भूयोऽपि बन्धः संजवति येन चतुर्थो बन्धः स्यात्। तत उत्तरप्रकृतीरधिकृत्य स वेदितव्यः। यथा मोहनीयस्य तजतसर्वोत्तरप्रकृ-14 तिबन्धव्यवच्छेदे सति उपशान्तमोहगुणस्थानकात् प्रतिपाते नूयोऽपिबन्धारंजप्रथमसमये,सहि तदानीं न जूयस्कारो वक्तुं शक्यते, नाप्यपतरः, नाप्यवस्थितः, तलक्षणायोगात्, ततोऽसाववक्तव्य इत्युच्यते, जूयस्कारादिनाम्ना वक्तुमशक्यत्वात् । एवमुत्तरप्रकृतीरधिकृत्य ज्ञानावरणीयादीनां वेदनीयवर्जानामवक्तव्योजावनीयः। वेदनीयस्य त्ववक्तव्योन संजवति, तस्य हि सर्वथा बन्धव्यवच्छेदः सयोगिकेवखिचरमसमये । न च ततः प्रतिपातो येन यो बन्धः प्रवर्तमानः प्रश्रमसमयेऽव
-RACC
JainEducation
For Private & Personal use only

Page Navigation
1 ... 455 456 457 458 459 460 461 462