Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 454
________________ कर्म ॥ २१६ ॥ Jain Education तु परप्रकृतिरूपेण तेन तयोरेकं स्पधकं चरम स्थितिगतं परित्यज्यते । स्पर्धकानां चेयं जावना - ही एकषायाद्वायाः संख्ये येषु जागेषु गतेषु सत्सु एकस्मिंश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे जागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाच्यासमं करोति । निषाप्रचलयोस्त्वेकसमयहीनं । छात्र च कारणं प्रागेवोक्तं । तदानीं च स्थितिघातादयो निवृत्ताः । यदपि च की एकपायान्यासमं स्थितिसत्कर्म कृतं, तदपि च क्रमेण यथासंभवमुदयोदी रणाच्यां यमुपगच्छत्तावषक्तव्यं यावदेका स्थितिः शेषीभवति । तस्यां च पितकर्माशस्य सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं स्थानं । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानं । एवमेकैकपरमाणुवृद्ध्या निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावङ्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं । इदमेकं स्पर्धकं । प्रयोश्च स्थित्योः शेषी नूतयोरुक्तप्रकारेण द्वितीयं स्पर्धकं । तिसृषु स्थितिषु शेषीभूतासु तृतीयं स्पर्धकं । एवं क्षीणकषायान्यासमीकृते सत्कर्मणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि वाच्यानि । चरमस्य च स्थितिघा - तस्य चरमं प्रक्षेपमादौ कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्दक्तव्यानि यावदात्मीयमात्मीयं | सर्वोत्कृष्टं प्रदेशसत्कर्म तावदेतदपि सकलनिज निज स्थितिगतं यथासंभवमेकैकं स्पर्धकं प्रष्टव्यं । ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाच्यासमयसमानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु दिचरम स्थितिमधिकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकस्याप्राप्यमाणत्वात् । तत एकेन हीनानि तस्य स्पर्धकानि प्रष्टव्यानि ॥ ४८ ॥ सेलेसिसं तिगाणं उदयवईणं तु तेण कालेणं । तुल्ला गदियाई सेसाणं एगऊपाई ॥ ४८५ ॥ Bonal For Private & Personal Use Only प्रकृतिः ॥ २१६ ॥ Nelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462