Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एवं प्रकारच्येन स्त्रीवेदस्यापि स्पर्धकष्यं जावनीयं । पुरुषवेदस्य पुनः स्पर्धकष्यमेवं नावनीयं-उदयचरमसमये जघन्यं प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्ष्या एकैकपरमाणुवृस्या निरन्तरं प्रदेशसत्कर्मस्थानानि तावघाच्यानि यावद्गुणितकौशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं । एतानि सर्वाण्यनन्तानि । एतान्येक स्पर्धकं । उदयचरमसमये च वितीयस्थिती चरमखमे संक्रम्यमाणे सर्वजघन्यं प्रदेशसत्कर्मस्थानमादि कृत्वा प्रागिव वितीयं स्पर्धकं वाच्यं । किं च 'अहिगा पुरिसस्स त्ति' पुरुषवेदस्याधिकान्यपि स्पर्धकानि लवन्ति । कियन्ति जवन्तीति चेमुच्यते-'बे उ श्रावलिया' इत्यादि, अत्र के श्रावलिके इत्यत्र तृतीयार्थे प्रथमा, 'जोगाणेहिं कसिणेहिं' इत्यत्र तु तृतीया प्रथमार्थे । ततोऽयमर्थःकृत्स्नानि योगस्थानानि सकलयोगस्थानसमुदाय इत्यर्थः । धान्यामावलिकान्यां घिरमयहीनान्यां आवलिकादिकसमयैर्षिरूपहीनै रित्यर्थः । गुण्यन्ते, गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि नवन्ति, समयष्यहीनावलिकाधिकसमयप्रमाणानि अधिकानि जवन्तीत्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे सति समयष्योनावलिकाधिकबछ पुरुषवेदस्य दलिक विद्यते । ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानापेक्ष्या समयघयहीनावलिकाधिकसमयप्रमाणानि स्पर्धकानि वाच्यानि॥४६॥
संप्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं खक्षणमाहसवजहन्नाढत्तं खंधुत्तर निरंतरं उप्पिं । एगं उबलमाणी लोजजसा नोकसायाणं ॥४७॥ सबजहन्न त्ति-सर्वजघन्यात् प्रदेशसत्कर्मस्थानादारब्धमेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्माऽत्तरोत्तरेण निरन्तरं
Sain Education
For Private & Personal use only

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462