Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रकृतिः
॥१४॥
व्यवविद्यन्ते । अत एव च तानि पृथक् न गुण्यन्ते । ततस्तेषु व्यवछिन्नेषु प्रथमस्थितौ च व्यवछिन्नायां शेषाणि समययोनावलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥४५॥ |वेएसु फड्डुगडुगं अहिगा पुरिसस्स बे न श्रावलिया।उसमयहीणा गुणियाजोगहाणेहिं कसिणेहिं॥४६॥ __ वेएसु त्ति-वेदेषु स्त्रीवेदपुरुषवेदनपुंसकवेदेषु प्रत्येक वे पे स्पर्धके जवतः । कथमिति चेमुच्यते-कश्चिजन्तुरजवसि. हिकप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः। तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य घात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाट्याप्रतिपतितसम्यक्त्वो नपुंसकवेदेन पकश्रेणिमारूढः। ततो नपुंसकवेदस्य प्रथमस्थितौ विचरमसमये वर्तमाने उपरितनस्थितिखम्मन्यत्र संक्रमितं । तथा सति उपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथम स्थितौ चरमसमये सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथम प्रदेशसत्कर्मस्थानं । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति दितीयं प्रदेशसत्कर्मस्थानं । परमाणुष्यप्रदेपे च तृतीयं । एवं नानाजीवापेक्ष्या एकैकपरमाणुवृध्या प्रदेशसत्कर्मस्थानानि अनन्तानि तावघाच्यानि यावजुणितकौशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं । इदमेकं स्पर्धकं । ततो दितीयस्थितौ चरमखमे संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यत् प्रदेशसत्कर्मस्थानं तत् श्रादि कृत्वा नानाजीवापेक्ष्या यथासंभवमुत्तरोत्तरवृद्ध्या निरन्तरप्रदेशसत्कर्मस्थानानि तावधाच्यानि यावाणितकौशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं । तानि वितीयं स्पर्धकं । अथवा यावत्प्रथमा स्थितिर्षितीया च स्थितिर्विद्यते तावदेकं स्पर्धकं । दितीयस्थितौ च हीषायां प्रथमस्थितौ शेषीनूतायां समयमात्रायां वितीयं स्पर्धकमिति ।
कर्मस्थानानि अनन्तामाणे चरमसमये पूलिसकर्मस्थानानि तावमा
॥१४॥
Jain Educatio
n
al
For Privale & Personal use only
Ninelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462