Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
॥११॥
CAREER-C
पि दक्षिक सतमारनते मान्य पञ्चामा
जबलमाणीण त्ति-नघट्यमानानां त्रयोविंशतिप्रकृतीनामुघलनकाले या एका स्थितिः स्वरूपापेक्षया समयमात्राव-६ प्रकृतिः स्थाना, अन्यथा तु पिसमयमात्रावस्थाना, सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तं । अत्रैव विशेषमाह'दिगेित्यादि' घात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपास्य पश्चान्मिथ्यात्वं गतो मन्दोलनया च पट्योपमासंख्येयनागमात्रप्रमाणया सम्यक्त्वमिश्रे जलयितुमारजते स्म । उघलयंश्च तदलिकं मिथ्यात्वे संक्रमयति । सर्वसंक्रमेण चावलिकाया नपरितनं सकलमपि दलिकं संक्रमितं । श्रावलिकागतं च दलिक स्तिबुकसंक्रमेण संक्रमयति ।। संक्रमयतश्च यदैका स्थितिः स्वरूपापेक्ष्या समयमात्रावस्थानां, अन्यथा तु दिसमयमात्रावस्थाना, तदा तयोः सम्यक्त्वमिश्रयोर्जघन्यं प्रदेशसत्कर्म॥४०॥
अंतिमलोनजसाणं मोहंअणुवसमत्त खीणाणं(सेसाणं)।नेयं अहापवत्तकरणस्स चरमम्मि समय म्मि ___ अंतिम त्ति-अन्तिमलोनः संज्वलनलोनः। ततः संज्वलनलोनयशाकीयोश्चतुरो वारान् मोहनीयमनुपशमय्य मोहस्योपशममकृत्वा उपशमश्रेणिमकृत्वेत्यर्थः । शेषाभिः पितकर्मीशक्रियानिः वीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्य प्रदेशसत्कर्म ज्ञेयं । मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रजूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः॥४१॥ वेनविकारसगं खणबंध गते उ नरय जिकवि । उहित्तु अबंधिय एगेंदिगए चिरुवलणे ॥४॥
२११॥ __ वेनविकारसगंति-नरकक्षिकदेवतिकवैक्रियसप्तकरूपं वैक्रियैकादशक पूर्व क्षपितकर्माशेनोलितं । ततो जूयोऽप्यन्त
.CACKS
Jain Educational
o nal
For Private & Personal use only
elibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462