Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तुल्ला नपुंसवेएणेगिदिए य थावरायवुजोवा । विगलसुठुमत्तियाविय नरतिरियचिरजिया होति॥३॥
तुझ त्ति-नपुंसकवेदेन तुल्या एकेन्जियजातिस्थावरातपोद्योता वेदितव्याः । यथा नपुंसकवेदस्य ईशानदेवन्नवचरमसमये उत्कृष्ट प्रदेशसत्कर्मोक्तं तथा एतेषामपि अष्टव्यमित्यर्थः । विकलत्रिक वित्रिचतुरिन्जियजातिरूपं, सूक्ष्म त्रिक दसूक्ष्मापर्याप्तसाधारणरूपं यदा पूर्वकोटिपृथक्त्वं यावत् तिर्यमनुष्यत्नवैरर्जितं जवति तदा स्वबन्धान्तसमये तेषां तिर्यमनुष्याणां तत् विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म नवति ॥ ३०॥
तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं । संप्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाहखवियंसयम्मि पगयं जहन्नगे नियगसंतकम्मंते । खणसंजोश्यसंजोयणाण चिरसम्मकालंते॥३॥
खवियं त्ति-जघन्ये जघन्यप्रदेशसत्कर्मस्वामित्वे । प्रकृतमधिकारः । इपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या। 'नियगसंतकम्मंते त्ति' स्वस्वसत्ताचरमसमये । एवं तावत्सर्वकर्मणां सामान्येनोक्तं । संप्रति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-'खणेत्यादि' इह क्षपितकर्माशेन सम्यग्दृष्टिना सता अनन्तानुबन्धिन नलिताः। ततः | पुनरपि मिथ्यात्वं गतेनान्तर्मुहूर्त कालं यावदनन्तानुबन्धिनो बघाः । ततो नूयोऽपि सम्यक्त्वं प्रतिपन्नः । तच्च सम्य-17 |क्त्वं ६ षट्पष्टी सागरोपमाणां यावत् अनुपाट्य पणार्थमन्युद्यतस्तस्थानन्तानुबन्धिनं पयतो यदा एका स्थितिः। |स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु घिसमयावस्थाना शेषीजवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३॥ उबलमाणीण उवलणा एयहि उसामगा। दिहिगे बत्तीसे उदहिसए पालिए पला ॥ ४० ॥3
क०प्र०३६
Jain Education
belonal
For Privale & Personal use only
nelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462