Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 442
________________ कर्म ॥ ११० ॥ नापूर्य । यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धायाचरमन्ते तयोर्मनुष्य किवज्रजनाराच संहननयोरुत्कृष्टं प्रदेशसत्कर्म जवति ॥ ३५ ॥ सम्मद्दिहिधुवाणं बत्ती सुदही सयं च कुत्तो । उवसामश्तु मोहं खवेंतगे नियगबंधते ॥ ३६ ॥ सम्मद्दिधित्ति - याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः पञ्चेन्द्रियजातिसम चतुरस्रसंस्थानपराधातोश्वास| प्रशस्त विहायोगतित्रसवादरपर्याप्तप्रत्येक सुस्वर सुनगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्वन्धेनोपचितानां चतुः कृत्वश्चतुरो वारान् मोहनीयं चोपशमय्य । मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतुः कृत्वो मोहोपशमग्रहणं । ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेश सत्कर्म नवति ॥ ३६ ॥ धुवबंधीय सुनाएं सुन थिराणं च नव रि सिग्घयरं । तिष्ठगराहारगतणू तेत्ती सुदही विरचिया य ॥३७॥ ' ध्रुवबंधी त्ति - याः शुध्रुववन्धिन्यः प्रकृतयस्तैजससप्तकशुभवर्णाद्येकादश का गुरुलघुनिर्माणरूपा विंशतिप्रकृतयः तासां शुनस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्टं प्रदेशसत्कर्म जावनीयं । नवरं चतुः कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं कृपणायोद्यतस्येति वक्तव्यं । शेषं तथैव। तथा तीर्थकरनाम्नो गुणितकर्माशेन देशोनपूर्व कोटिधिकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्वन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्टं प्रदेशसत्कर्म । श्राहारकत नोराहारक सप्तकस्य तु विरचितस्य | देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धेनोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥ ३७ ॥ Jain Education Sonal For Private & Personal Use Only प्रकृतिः ॥ ११० ॥ Kibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462