________________
कर्म
॥ ११० ॥
नापूर्य । यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धायाचरमन्ते तयोर्मनुष्य किवज्रजनाराच संहननयोरुत्कृष्टं प्रदेशसत्कर्म जवति ॥ ३५ ॥
सम्मद्दिहिधुवाणं बत्ती सुदही सयं च कुत्तो । उवसामश्तु मोहं खवेंतगे नियगबंधते ॥ ३६ ॥
सम्मद्दिधित्ति - याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः पञ्चेन्द्रियजातिसम चतुरस्रसंस्थानपराधातोश्वास| प्रशस्त विहायोगतित्रसवादरपर्याप्तप्रत्येक सुस्वर सुनगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्वन्धेनोपचितानां चतुः कृत्वश्चतुरो वारान् मोहनीयं चोपशमय्य । मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतुः कृत्वो मोहोपशमग्रहणं । ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेश सत्कर्म नवति ॥ ३६ ॥
धुवबंधीय सुनाएं सुन थिराणं च नव रि सिग्घयरं । तिष्ठगराहारगतणू तेत्ती सुदही विरचिया य ॥३७॥
'
ध्रुवबंधी त्ति - याः शुध्रुववन्धिन्यः प्रकृतयस्तैजससप्तकशुभवर्णाद्येकादश का गुरुलघुनिर्माणरूपा विंशतिप्रकृतयः तासां शुनस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्टं प्रदेशसत्कर्म जावनीयं । नवरं चतुः कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं कृपणायोद्यतस्येति वक्तव्यं । शेषं तथैव। तथा तीर्थकरनाम्नो गुणितकर्माशेन देशोनपूर्व कोटिधिकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्वन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्टं प्रदेशसत्कर्म । श्राहारकत नोराहारक सप्तकस्य तु विरचितस्य | देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धेनोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥ ३७ ॥
Jain Education Sonal
For Private & Personal Use Only
प्रकृतिः
॥ ११० ॥
Kibrary.org