SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ मनुष्यो मनुष्यायुः तिर्यकच तिर्यगायुर्बध्नाति। ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावत्तस्य सातबहुखस्य मनुष्यस्य सतो मनुष्यायुषः तिरश्चः (च) सतस्तिर्यगायुष उत्कृष्टं प्रदेशसत्कर्म जवति । यतस्तस्य तदानीं स्वनवायुः किञ्चिदूनं परजवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति कृत्वा, बन्धान्तरं चायुर्वेद्यमानं वितीये समयेऽपवर्तयिष्यति, तत नक्तं बन्धान्ते इति ॥ ३३ ॥ पूरित्तु पुत्वकोमीपुहुत्त नारगॉगस्स बंधते । एवं परतिगंते वेनविय सेसनवगम्मि ॥ ३४॥ त्ति--पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरकष्किं नरकगतिनरकानुपूर्वीलक्षणं नूयो नूय आपूर्य बन्धेन निचितं कृत्वा नरकानिमुखो बन्धान्तसमये नरकधिकस्योत्कृष्ट प्रदेशसत्कर्मस्वामी। तथा एवमनेनैव प्रकारेण पूर्वकोटिपृथक्त्वं यावत् नोगनूमिषु मध्ये पस्योपमत्रयं च यावधिशुशाध्यवसायवशेन वैक्रियैकादशकात् नरकषिकेऽपनीते शेष यक्रियनवकं देवधिक वैक्रियसप्तकं चेत्यर्थः । तत् बन्धेनापूर्य देवत्वानिमुखस्तासां देवदिकवैक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्ट प्रदेशसत्कर्मस्वामी ॥ ३४ ॥ तमतमगो सबलढुं सम्मत्तं लंनिय सबचिरमध्धं । पूरित्ता मणुयपुगं सवऊ रिसहं सबंधते ॥३५॥ तमतमगो त्ति--तमस्तमगः सप्तमपृथ्वीनारकः । सर्वलघु अतिदिनं जन्मानन्तरमन्तर्मुहूर्ते गते सतीत्यर्थः । सम्यक्त्वंखब्ध्वा । 'सबचिरमईति' अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन् । मनुष्यधिकं वज्रर्षजनाराचसंहननं च बन्धे Jain Educat i onal For Privale & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy