________________
कर्म
प्रकृतिः
॥३०
॥
HESARICADARASANGALORE
तदा संज्वलनलोजोत्कृष्टप्रदशसत्कर्मस्वामी। तथा चतुरो वारान् मोहनीयमुपशमय्य गुणितकर्माशः शीघ्र रुपणायो- वितस्तस्य सूक्ष्मसंपरायगुणस्थानकचरमसमये वर्तमानस्य सातवेदनीयोच्चैर्गोत्रयशकीतीनामुत्कृष्ट प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रजूतान्यशुनप्रकृतिदलिकानि संक्रमयति । ततः सूक्ष्नसंपरायचरमसमये एतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च-- " चउरुवसामिय मोहं जसुच्चसायाण सुहुमखवगते । जं असुलपगश्दलियाण संकमो होइ एयासु ॥ ३१॥ देवनिरियाउगाणं जोगुक्कस्सेहिं जेहगझाए । बझाणि ताव जावं पढमे समए उदिनाणि ॥३॥
देवनिरियाचगाणं ति-देवनारकायुषोरुत्कृष्टैर्योगैरुत्कृष्टया च बन्धाच्या योः सतोस्तावउत्कृष्ट प्रदेशसत्कर्म प्राप्यते, यावत्प्रथमे समये नदीले उदयप्राप्ते जवतः । किमुक्तं जवति-बन्धादारज्योदयप्रथमसमयं यावद्देवनारकायुपोरुक्तप्रकारेण योरुत्कृष्टं प्रदेशसत्कर्म नवति ॥ ३२॥ सेसाउगाणि नियगेसु चेव श्रागम्म पुवकोमीए । सायबलस्स अचिरा बंधते जाव नोवढे ॥ ३३ ॥3
सेसाठगाणि त्ति-शेषायुषी तिर्यङ्मनुष्यायुषी। 'पुषकोमीए त्ति' पूर्वकोव्योपसक्षिते पूर्वकोटिप्रमाणे।उत्कृष्टया बन्धाद्धया उत्कृष्टैर्योगैबछे। बध्ध्वा च निजकेषु नवेषु निजनिजन्नवे समागत्य । सातबहुलः सन्ते श्रायुषी यथायोगमनुजवति। सुखितस्य हि न यांस श्रायुःपुजलाः परिसटन्तीति कृत्वा सातग्रहणं कृतांततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयाउर्ध्वमन्तर्मुहूर्तमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बन्धाच्या उत्कृष्टैश्च योगैरन्यत् पारजविकं समानजातीय
॥२०॥
JainEducation
For Private & Personal use only
oranwr.aimesbrary.org