Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SARKAR
विशेषो यत देशघातिनीनां हास्यादिषटवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचकुरवधिदर्शनावरणसंज्वखनचतुष्टय-1 वेदत्रिकान्तरायपञ्चकरूपाणामष्टादशप्रकृतीनां जघन्यानुनागसत्कर्मस्थानमधिकृत्य एकस्थानीयं, घातिसंज्ञामधिकृत्य देश-10 हर देशघाति येदितव्यं । मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुनागसत्कर्मस्थानमधिकृत्य विस्थानं, घातिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुनागसत्कर्मस्वामिन उत्कृष्टानुनागसंक्रमस्वामिन एव वेदितव्याः। जघन्यानुल्लागसत्कर्मस्वामिनः। पुनराह-'सामि गोयेत्यादि । सम्यक्त्वज्ञानावरणपञ्चकदर्शनावरणषट्रान्तरायपञ्चकरूपप्रकृतिपोमशककिदिरूपसंज्वलनलोनवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुनागसत्कर्मस्वामिनो वेदितव्याः॥१-२२॥
अत्रैव विशेषमाह|मश्सुय चरकुअचस्कूण सुयसमत्तस्स जेलहिस्सा परमोहिस्सोहिउगं मणनाणं विउलनाणस्स ॥३॥ ६| मसुय त्ति-मतिज्ञानावरणश्रुतज्ञानावरणचतुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिन-131 *श्चतुर्दशपूर्वधरस्येत्यर्थः । ज्येष्ठलब्धिकस्य उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुनागसत्कर्म । इदमत्र तात्पर्यम्
मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुन्नागसत्कर्मस्वामी वेदितव्यः । तथा| परमावधिज्ञानेनावधिधिकमवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुनागसत्कर्म जवति । एतमुक्तं नवति-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुनागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा मनोज्ञानं मनःपर्यायझानावरणं जघन्यानुनागसत्कर्म विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यं । स्वामित्वनावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य
SECRECRACKAGACAS
Jain Educati
o
nal
For Private & Personal use only
ALEnelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462