________________
SARKAR
विशेषो यत देशघातिनीनां हास्यादिषटवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचकुरवधिदर्शनावरणसंज्वखनचतुष्टय-1 वेदत्रिकान्तरायपञ्चकरूपाणामष्टादशप्रकृतीनां जघन्यानुनागसत्कर्मस्थानमधिकृत्य एकस्थानीयं, घातिसंज्ञामधिकृत्य देश-10 हर देशघाति येदितव्यं । मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुनागसत्कर्मस्थानमधिकृत्य विस्थानं, घातिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुनागसत्कर्मस्वामिन उत्कृष्टानुनागसंक्रमस्वामिन एव वेदितव्याः। जघन्यानुल्लागसत्कर्मस्वामिनः। पुनराह-'सामि गोयेत्यादि । सम्यक्त्वज्ञानावरणपञ्चकदर्शनावरणषट्रान्तरायपञ्चकरूपप्रकृतिपोमशककिदिरूपसंज्वलनलोनवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुनागसत्कर्मस्वामिनो वेदितव्याः॥१-२२॥
अत्रैव विशेषमाह|मश्सुय चरकुअचस्कूण सुयसमत्तस्स जेलहिस्सा परमोहिस्सोहिउगं मणनाणं विउलनाणस्स ॥३॥ ६| मसुय त्ति-मतिज्ञानावरणश्रुतज्ञानावरणचतुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिन-131 *श्चतुर्दशपूर्वधरस्येत्यर्थः । ज्येष्ठलब्धिकस्य उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुनागसत्कर्म । इदमत्र तात्पर्यम्
मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुन्नागसत्कर्मस्वामी वेदितव्यः । तथा| परमावधिज्ञानेनावधिधिकमवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुनागसत्कर्म जवति । एतमुक्तं नवति-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुनागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा मनोज्ञानं मनःपर्यायझानावरणं जघन्यानुनागसत्कर्म विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यं । स्वामित्वनावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य
SECRECRACKAGACAS
Jain Educati
o
nal
For Private & Personal use only
ALEnelibrary.org