________________
प्रकृतिः
हि प्रजूतोऽनुजागः प्रलयमुपयातीति परमोहिस्सेत्याधुक्तं । शेषाणां तु प्रकृतीनां य एव जघन्यानुनागसंक्रमस्वामिनस्त एव जघन्यानुनागसत्कर्मणोऽपि अष्टव्याः॥२३॥
इदानीमनुनागसत्कर्मस्थानजेदप्ररूपणार्थमाहबंधहयहयहडप्पत्तिगाणि कमसो असंखगुणियाणि। उदयोदीरणवजाणि होति अणुनागगणाणि २५
बंधत्ति-शहानुनागस्थानानि त्रिधा,तद्यथा-बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्तिकानि च। तत्र बन्धाधुप्तत्तिर्येषां तानि बन्धोत्पत्तिकानिातानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि,तन्तूनामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात्। तथा 8 नर्तनापवर्तनाकरणवशतो वृधिहानियामन्यथाऽन्यथा यान्यनुनागस्थानानि वैचित्र्यत्नाञ्जिनवन्ति, तानि हतोत्पत्ति
कान्युच्यन्ते। हतात् घातात् पूर्वावस्थाविनाशरूपामुत्पत्तिर्येषां तानि हतोत्पत्तिकानि तानि च पूर्वेन्योऽसंख्ययगुणानि,एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्ष्या उर्तनापवर्तनाच्यामसंख्येयजेदकरणात्। यानि पुनः स्थितिघातेन रसघातेन | चान्यथाऽन्यथानवनादनुनागस्थानानि जायन्ते । तानि चहतहतोत्पत्तिकान्युच्यन्ते। हते नर्तनापवर्तनान्यां घाते सति | नूयोऽपि हतात् स्थितिघातेन रसघातेन वाघातामुत्पत्तिर्येषां तानिहतहतोत्पत्तिकानि।तानि चोधर्तनापवर्तनाजन्येन्योऽसंख्येयगुणानि । संप्रत्ययोजना क्रियते-यानि उदयत उदीरणातश्च प्रतिसमयं क्ष्यसंजवात् अन्यथाऽन्यथानुनागस्थानानि जायन्ते, तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीनि अनुनागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि उदयोदीरणाजन्यानि कस्माय॑न्त इति चेमुच्यते-यस्माऽदयोदीरणयोः प्रवर्तमानयोर्नियमात् बन्धोपर्तनापव
Jain Educati
o nal
For Private & Personal use only
library