SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ तेनास्थितिघातरसघातजन्यानामन्यतमान्यवश्यं संजवन्ति, तत उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न| हपृथक् क्रियन्ते ॥२४॥ । तदेवमुक्तमनुल्लागसत्कर्म । संप्रति प्रदेशसत्कर्म वक्तव्यं, तत्र चैतेऽर्थाधिकाराः, तद्यथा-लेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र नेदः प्राग्वत् । संप्रति साद्यनादिप्ररूपणा कर्तव्या, सा च विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां तां चिकीर्षुराहसत्तण्डं अजहणं तिविहं सेसा उहा पएसम्मि। मूलपगईसु आजसु साई अधुवा य सवे वि॥ २५ ॥ __सत्तएहति-आयुर्वर्जानां सप्तानां मूलप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं त्रिप्रकार, तद्यथा-अनादि ध्रुवमधुवं च । तत्र क्षपितकौशस्य थायुर्वर्जानां सप्तानां कर्मणां स्वस्वक्ष्यावसरे चरमस्थितौ वर्तमानस्य जघन्य प्रदेशसत्कर्म । तच्च साद्यधुवं । ततोऽन्यत्सर्वमजघन्यं, तच्चानादि, सदैव सद्भावात् । ध्रुवाचवताऽजव्यनब्यापेक्षया । 'सेसा कुह त्ति' शेषा विकरूपा उत्कृष्टानुत्कृष्टजघन्यरूपा विधा प्रिकाराः, तद्यथा-सादयोऽध्रुवाश्च । तत्रोत्कृष्ट प्रदेशसत्कर्म गुणितकौशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते । शेषकावं तु तस्याप्यनुत्कृष्टं । ततो अपि साद्यधुवे । जघन्य तु नावितमेव । तथा आयुषः सर्वेऽपि विकटपा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽधुवाश्च, अध्रुवसत्कर्मत्वात् २५/ संप्रत्युत्तरप्रकृतीरधिकृत्य साद्यनादिप्ररूपणां चिकीर्षुराहवायालाणुकस्संचवीससया जहन्न चतिविहं।होश्ह बण्ह चउध्धा अजहन्नमजासियं ऽविहं ॥२६॥ JainEducation For Private & Personal use only meibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy