Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
A1-%
वति तदा जघन्यं प्रदेशसत्कर्म । तच्चैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यं । तच्चोलिताना | मिथ्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि । तत्स्थानमप्राप्तस्य पुनरनादि । ध्रुवाध्रुवे पूर्ववत् । यश कीर्तिसंज्वलनसोजयोः पुनः क्षपितकमांशस्य पणायोद्यतस्य यथाप्रवृत्तिकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म । तच्चैकसामयिकमिति कृत्वा साद्यधुवं च । ततोऽन्यत्सर्वमजघन्यं । तदपि चानिवृत्तिकरणप्रश्रमसमये गुणसंक्रमेण प्रनूतस्य* दलिकस्य प्राप्यमाणत्वात् अजघन्यं नवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि । ध्रुवाध्रुवता पूर्ववत् ।' अन्नासियं 5 विहं ति' अजाषितं अनुक्तं सर्वासां प्रकृतीनां विविधं विप्रकारमवगन्तव्यं । तद्यथा- साद्यध्रुवं च । तत्र विचत्वारिंशत्प्रकृतीनामनाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं विप्रकारं जावितमेव । जघन्याजघन्यता च वयमाणं स्वामित्वमवलोक्य स्वयमेव नावनीया। ध्रुवसत्कर्मणां च चतुर्विशतिशतसंख्यानामन्नाषितमुत्कृष्टमनुत्कृष्टं जघन्यं च। तत्र जघन्यं नावितमेव । उत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ गुणितकाशे प्राप्यते । ततो अपि साद्यधुवे । एवमनन्तानुबन्धिसंज्वखनलोनयशःकीर्तीनामपि उत्कृष्टानुत्कृष्टे लावनीये । जघन्यं तु नावितमेव । शेषाणां चाध्रुवसत्कर्मणां चत्वारोऽपि विकहपाः साद्यधुवा अध्रुवसत्कर्मत्वादवसेयाः॥२६॥
तदेवं कृता साद्यनादिप्ररूपणा । संप्रति स्वामित्वं वक्तव्यं । तच्च विधा-उत्कृष्टप्रदेशसरकर्मस्वामित्वं जघन्यप्रदेशसत्कर्मस्वामित्वं च । तत्रोत्कृष्टप्रदेशसत्कर्मस्वामित्वमाहसंपुन्नगुणियकम्मो पएसजक्कस्ससंतसामी उ । तस्सेव उ उप्पिविणिग्गयस्स कासिंचि वणेहिं ॥७॥
AAMKAR-4-
CA
Jain Education
a tional
For Privale & Personal use only
गु
Einelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462