Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ ॥२०॥ संपुन्नत्ति-उत्कृष्ट प्रदेशसत्कर्मस्वामी संपूर्णगुणितकौशः सप्तमपृथिव्यां नारकश्चरमसमये वर्तमानः प्रायः सर्वासा- प्रकृतिः मपि प्रकृतीनामवगन्तव्यः। कासांचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकर्माशस्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति । ततस्तमहं वर्णयामि वर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानवति (श्रीम-३-४-०४) नविष्यति वर्तमाना ॥२७॥ प्रतिज्ञातमेवाहमिलत्ते मीसम्मि य संपरिकत्तम्मिमीससुझाणं। वरिसवरस्स उ ईसाणगस्स चरमम्मि समयम्मि ॥ms मिच्चत्ते त्ति-स प्रागनिहितस्वरूपो गुणितकर्माशः सप्तमपृथिव्या उध्धृत्य तिर्यदूत्पन्नः, तत्राप्यन्तर्मुहूर्त स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकपणाय शीघ्रमन्युद्यतः। ततो यस्मिन् समये मिथ्यात्वं सम्यमि थ्यात्वे सर्वसंक्रमेण प्रक्षिपति, तस्मिन्समये सम्यमिध्वात्वस्योत्कृष्ट प्रदेशसत्कर्म । तदपि च सम्यमिथ्यात्वं यस्मिन् लासमये सर्वसंक्रमेण सम्यक्त्वे प्रदिपति, तस्मिन् समये सम्यक्त्वस्योत्कृष्ट प्रदेशसत्कर्म । अदरयोजना त्वियम्-मि थ्यात्वे मिश्रे च यथासंख्य मिश्रे सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिश्रशुध्योः मिश्रसम्यक्त्वयोरुत्कृष्ट प्रदेशसत्कर्म नवति । तथा स एव गुणितकर्माशो नारकस्तिर्यग्भूत्वा कश्चिदीशानदेवो जातः । सोऽपि च तत्रातिसंक्लिष्टो भूत्वा भूयो|3|| |जूयो नपुंसकवेदं बनाति । तदानीं च तस्य स्वनवान्तसमये वर्तमानस्य वर्षवरस्य नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥२०॥ ॥२० ॥ ईसाणे पूरित्ता नपुंसगं तो असंखवासासु । परासंखियनागेण पूरिए विवेयस्स ॥ ५ ॥ KARNAGARREARRRRI Jain Education M ona For Private & Personal use only Kadlinelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462