Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 436
________________ प्रकृतिः ॥२०॥ बायाल त्ति-सातवेदनीयसंज्वलनचतुष्टयपुरुषवेदपञ्चेन्धियजातितैजससप्तकप्रथमसंस्थानप्रथमसंहननशुलवर्णावेकादशकागुरुखघुपराघातोच्चासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येक स्थिरशुनसुलगसुस्वरादेययशःकीर्तिनिर्माणरूपाणां विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्रदेशसत्कर्म चतुर्विधं । तद्यथा-साद्यनादि ध्रुवमधुवं च। तद्यथा-वज्रर्षजनाराचव र्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां पक श्रेण्यां स्वस्वबन्धान्तसमये गुणितकांशस्योत्कृष्टं प्रदेशसत्कर्म जवति, तच्चैकसामयिकमिति कृत्वा साद्यनुवं । ततोऽन्यत्सर्वमनुत्कृष्टं । तदपि च वितीये समये नवसादि । तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे पूर्ववत् । वज्रर्षजनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टेनारीकस्य मिथ्यात्वं गन्तुकामस्योत्कृष्ट प्रदेशसत्कर्म तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि च हितीये समये नवत् सादि । तत्स्थानमप्राप्तस्य पुनरनादि । ध्रवाध्रुवे पूर्ववत् । अनन्तानुबन्धियश कीर्तिसंज्वलनखोजवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेट्र शसत्कर्म त्रिविधं । तद्यथा-अनादि ध्रुवमधुवं च । तथाहि-एतासां क्षपितकौशस्य स्वस्वक्यचरमसमये जघन्यं प्रदे-18|| शसत्कर्म, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यदजघन्यं, तच्चानादि, सदैव सद्भावात् । ध्रुवाध्रुवता पूर्व-| वत् । 'चतिविहंति' यथासंख्येन योजनीयं, विचत्वारिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधं, ध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनसोजयशःकीर्तिरूपाणां षमा प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुर्विधं । तद्यथा-साद्यनादि ध्रुवमधुवं च । तथाहि-अनन्तानुबन्धिनामुघलके क्षपितकर्माशे यदा शेषीजूता एका स्थिति - AAAAAAAAAAAAA ॥१० ॥ in Educa t ional For Private & Personal use only helibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462