Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
प्रकृतिः
॥२०॥
ANSARALSA-%
समये समयेऽधस्तादयवतीनामनुजावेनानुदयवतीना स्तिबुकसंक्रमण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमय स्थितिविशेषा खन्यन्ते । तद्यथा-तत्स्थावरप्रायोग्यं जघन्य स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं | हितीये समयेऽतिक्रान्ते दिसमयहीनं । तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि । अन्तर्मुहूर्तेन च काखन तत् स्थितिखं खमयति । तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुहूर्ताव निरन्तराणि स्थितिस्थानानि खन्यन्ते । ततः पुनरपि वितीयं पश्योपमासंख्येयनागमात्रमन्तर्मुहूर्तमात्रेण खमयति । तत्रापि प्रसिसमयमधः समयमात्रसमयमात्रस्थितिक्ष्यापेक्ष्या निरन्तराणि स्थितिस्थानानि पूर्वप्रकारेण सन्यन्ते । वितीये च स्थितिखंभे खंमिते सति पुनरपि पढ्योपमासंख्येयजागमात्रा स्थितियुगपदेव त्रुटितेति न जूयोऽप्यन्तर्महाद_ निरन्तराणि स्थितिस्थानानि खन्यन्ते । एवं तावाच्यं यावदावलिका शेषा जवति । सापिचावलिका उदयवतीनामनुजवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्यमुपयाति तावद्यावदेका स्थितिः । ततोऽमूनिश्रावलिकामात्रसमयप्रमाणानिस्थितिस्थानानि निरन्तराणि खन्यन्ते ॥२०॥
तदेवं स्थितिस्थाननेदोपदर्शनमपि कृतं । संप्रत्यनुनागसत्कर्मप्ररूपणार्थमाह|संकमसममणुजागे नवरि जहन्नं तु देसघाईणं । बन्नोकसायवडाण एगहाणं मि देसहरं ॥१॥ मणनाणे उहाणं देसहरं सामि गोयसम्मत्ते । श्रावरण विग्घसोलसग किहिवेएसुय सगते ॥१२॥ । संकमसममित्यादि-अनुनागसंक्रमेण तुह्यमनुसागसत्कर्म वक्तव्यं । एतमुक्तं जवति-यथानुनागसंक्रमे स्थानप्रत्ययविपाकशुनाशुनत्वसाधनादित्वस्वामित्वानि प्राक् प्रतिपादितानि तथैवात्राप्यनुनागसत्कर्मणि वक्तव्यानि । नवरमयं
॥२०५॥
CE%AC
%
-%
Jain Education n
ational
For Private & Personal Use Only

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462