Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अन्यथा तु दिसमयमात्रकालेति । संप्रति सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते-तत्रानुबन्धिनां दर्शनमोहनीयत्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासनवं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वनवचरमसमये वर्तमानाः । कषायाष्टकस्त्यानदित्रिकनामत्रयोदशकनवनोकषायसंज्वलनत्रिकरूपाणां षट्त्रिंशत्प्रकृतीनामनिवृत्तिबादरसंपरायः। संज्वलनलोजस्य सूनसंपरायः । ज्ञानावरणपश्चकदर्शनावरणषट्वान्तरायपञ्चकानां दीपकषायः, शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१५॥
तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं । संप्रति स्थितिन्नेदप्ररूपणार्थमाहविसंतहाणाई नियगुकस्सा हि थावरजहन्नं । नेरंतरेण देहा खवणासु संतरा पि ॥२०॥
विसंतवाणाईत्ति-सर्वेषां कर्मणां स्वकीयात् स्वकीयात् नत्कृष्टात् स्थितिस्थानात् समयमात्रादारज्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्यं एकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एतावता स्थितिकमके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्ष्या निरन्तरेण नैरन्तर्येण खन्यन्ते । तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानं । समयोना उत्कृष्टा स्थितिर्षितीय स्थितिस्थानं । विसमयोना उत्कृष्टा स्थितिस्तृतीयं स्थितिस्थानं । एवं तावकाच्यं यावदेकेछियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्जियप्रायोग्याच्च जघन्य स्थितिसत्कर्मणोऽधस्तात् क्षपणादिषु क्षपणे उघलने च सान्तराणि स्थितिस्थानानि लन्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेमुच्यते-एकेन्जियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमन्नागात्पस्योपमासंख्येयत्नागमात्र स्थितिखं खंमयितुमारजते । खमनारंजप्रथमसमयादारज्य च
Sain Educati
o nal
For Private & Personal use only
elibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462