SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ अन्यथा तु दिसमयमात्रकालेति । संप्रति सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते-तत्रानुबन्धिनां दर्शनमोहनीयत्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासनवं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वनवचरमसमये वर्तमानाः । कषायाष्टकस्त्यानदित्रिकनामत्रयोदशकनवनोकषायसंज्वलनत्रिकरूपाणां षट्त्रिंशत्प्रकृतीनामनिवृत्तिबादरसंपरायः। संज्वलनलोजस्य सूनसंपरायः । ज्ञानावरणपश्चकदर्शनावरणषट्वान्तरायपञ्चकानां दीपकषायः, शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१५॥ तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं । संप्रति स्थितिन्नेदप्ररूपणार्थमाहविसंतहाणाई नियगुकस्सा हि थावरजहन्नं । नेरंतरेण देहा खवणासु संतरा पि ॥२०॥ विसंतवाणाईत्ति-सर्वेषां कर्मणां स्वकीयात् स्वकीयात् नत्कृष्टात् स्थितिस्थानात् समयमात्रादारज्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्यं एकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एतावता स्थितिकमके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्ष्या निरन्तरेण नैरन्तर्येण खन्यन्ते । तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानं । समयोना उत्कृष्टा स्थितिर्षितीय स्थितिस्थानं । विसमयोना उत्कृष्टा स्थितिस्तृतीयं स्थितिस्थानं । एवं तावकाच्यं यावदेकेछियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्जियप्रायोग्याच्च जघन्य स्थितिसत्कर्मणोऽधस्तात् क्षपणादिषु क्षपणे उघलने च सान्तराणि स्थितिस्थानानि लन्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेमुच्यते-एकेन्जियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमन्नागात्पस्योपमासंख्येयत्नागमात्र स्थितिखं खंमयितुमारजते । खमनारंजप्रथमसमयादारज्य च Sain Educati o nal For Private & Personal use only elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy