Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 424
________________ S कर्म ॥ २१॥ -500 MCACANCIAAORAOACCh एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयन्नाह प्रकृतिः एगे ब दोसु फुगं पंचसु चत्तारि अष्टगं दोसु । कमसो तीसु चनकं उत्तु अजोगम्मि गणाणि ॥१५॥ एगे त्ति-एकस्मिन्मथ्यादृष्टिलक्षणे गुणस्थानके षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं षामवतिः पञ्चनवतिः त्रिनवतिः चतुरशीतिः व्यशीतिः। ननु षणवतिस्तीर्थकरनामसहिता नवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बघायुष्कः पश्चात्सम्यक्त्वं प्राप्य, तन्निमित्तं तीर्थकरनामकर्म वद्धा नरकाजिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं प्रतिपद्यते, ततोन्तर्मुहूर्त कालं यावत् षमवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । उक्तं च-"उनए संति न मिलो" इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा घयोः सासादनसम्यमिथ्या-18 दृष्टिगुणस्थानकयो प्रकृतिसत्कर्मस्थाने, तद्यथा-युत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थान-1 कप्रतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं युत्तरशतं षमवतिः पञ्चनवतिः। शेषाणि पकश्रेण्यामेकेन्ध्यिादौ च संजवन्तीति कृत्वा इह न प्राप्यन्ते । तथा प्योरनिवृत्तिबादरसूक्ष्मसंपरायखक्षणयोर्गुणस्थानकयोरष्टकं श्रष्टौ प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं घ्युत्तरशतं षमवतिः पञ्चनवतिः नवतिः एकोननवतिः त्र्यशीतिः श्वशीतिश्च । तत्रानिवृत्तिवादरस्यादिमानि चत्वारि उपशमश्रेण्यां पकश्रेण्यां वा यावन्न 18॥२०१॥ त्रयोदशकं दीयते । शेषाणि पुनः पकश्रेण्यामेव । सूक्ष्मसंपरायस्यादिमानि चत्वारि उपशमश्रेण्यां, शेषाणि तु रूपक AMOSCOCALCCACAN Jain Education dational 1940 For Privale & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462