Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
प्रकृतिः
॥२०३॥
GEOGRASSR
तिबन्धकाः । न च तेषां नरकष्किोदयः संजवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्ट स्थितिबन्धकाः। न च तेषु तेषामुदयो घटते ॥१७॥ संकम दीदाणं सहालिगाए उ बागमो संतो। समऊणमणुदयाणं उनयासिं जहिई तुहा ॥१७॥ । संकम त्ति-यासां प्रकृतीनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमण श्रावलिकाधिकहीनोत्कृष्टस्थितिसमागमः स श्रावलिकया उदयावखिकया सह उत्कृष्टं स्थितिसत्कर्म । एतमुक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्ट स्थितिकं बध्नाति । तच्च बद्ध। सातं बर्बु खन्नः। सातवेदनीयं च बन्धावलिकातीतं सत् श्रावलिकात उपरितनं सकखमपित्रावखिकाधिकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति। ततस्तया उदयावलिकया सहितः संक्रमेणावलिकाधिकहीनोत्कृष्ट स्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म । एवं नवनोकषायमनुजगतिप्रथमसंहननपश्चकप्रथमसंस्थानपश्चकप्रशस्तविहायोगतिस्थिरशुनसुलगसुस्वरादेययशाकीयुच्चैगोत्राणामष्टाविंशतिप्रकृतीनामावलिकाधिकहीनः स्वस्वसजातीयोत्कृष्ट स्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म नावनीयं । सम्यक्त्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योस्कृष्टां स्थिति बद्धा तत्रैव च मिथ्यात्वेऽन्तर्मुहूर्त स्थित्वा ततः सम्यक्त्वं प्रतिपद्यते । तस्मिंश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-श्रावलिकात नपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहूर्तोनसप्तति
CARRCHARACARRECAR
॥२०॥
*
Sain Education anal
For Private & Personal use only
Dilimelibrary.org

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462