SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥२०३॥ GEOGRASSR तिबन्धकाः । न च तेषां नरकष्किोदयः संजवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्ट स्थितिबन्धकाः। न च तेषु तेषामुदयो घटते ॥१७॥ संकम दीदाणं सहालिगाए उ बागमो संतो। समऊणमणुदयाणं उनयासिं जहिई तुहा ॥१७॥ । संकम त्ति-यासां प्रकृतीनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमण श्रावलिकाधिकहीनोत्कृष्टस्थितिसमागमः स श्रावलिकया उदयावखिकया सह उत्कृष्टं स्थितिसत्कर्म । एतमुक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्ट स्थितिकं बध्नाति । तच्च बद्ध। सातं बर्बु खन्नः। सातवेदनीयं च बन्धावलिकातीतं सत् श्रावलिकात उपरितनं सकखमपित्रावखिकाधिकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति। ततस्तया उदयावलिकया सहितः संक्रमेणावलिकाधिकहीनोत्कृष्ट स्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म । एवं नवनोकषायमनुजगतिप्रथमसंहननपश्चकप्रथमसंस्थानपश्चकप्रशस्तविहायोगतिस्थिरशुनसुलगसुस्वरादेययशाकीयुच्चैगोत्राणामष्टाविंशतिप्रकृतीनामावलिकाधिकहीनः स्वस्वसजातीयोत्कृष्ट स्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म नावनीयं । सम्यक्त्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योस्कृष्टां स्थिति बद्धा तत्रैव च मिथ्यात्वेऽन्तर्मुहूर्त स्थित्वा ततः सम्यक्त्वं प्रतिपद्यते । तस्मिंश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-श्रावलिकात नपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहूर्तोनसप्तति CARRCHARACARRECAR ॥२०॥ * Sain Education anal For Private & Personal use only Dilimelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy