SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जेवित्ति-यासां प्रकृतीनां सह युगपत् बन्धोदयौ जवतः। कासां युगपत् बन्धोदयौ जवत इति चेमुच्यतेज्ञानावरणपश्चकदर्शनावरणचतुष्टयासातवेदनीयमिथ्यात्वषोमशकषायपञ्चेन्जियजातितैजससप्तकहुँमसंस्थानवर्णादिविंशत्यगुरुखघुपराघातोचासाप्रशस्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुनपुगपुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्रपञ्चविधान्तरायाणां तिर्यमनुष्यानधिकृत्य वैक्रियसप्तकस्य सर्वसंख्यया पाशीतिप्रकृतीनां । तासां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं नवति । तासां हि उत्कृष्टस्थितिबन्धारंजेबाधाकालेऽपि प्रारबधं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमाणमुत्कृष्टं स्थितिसत्कर्म प्राप्यते । अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कृष्टं स्थितिसत्कर्म । तत्रानुदये उदयाजावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयबन्धपराः निजापञ्चकनरकछिकतिर्यग्छिकौदारिकसहप्तकैकेन्धियजातिसेवार्तसंहननातपस्थावररूपा विंशतिसंख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि-एतासामुत्कृष्टस्थितिबन्धारं यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथम स्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया. ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अयोच्येत-कथं निजादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते ? उच्यते-उत्कृष्टो हि स्थितिबन्ध उत्कृष्टे सक्लेशे जवति । न चोत्कृष्ट संक्शे वर्तमानस्य निषापञ्चकोदयसंनवः । नरकक्षिकस्य तिर्यश्चो मनुष्या वा उत्कृष्टस्थि Sind For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy