SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ SARASWARASHTRA सागरोपमकोटीकोटीप्रमाणां सकसामपि सम्यक्त्वे उदयावसिकात उपरि संक्रमयति । ततोऽन्तर्मुहूर्तान एवोत्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते, न च संक्रमकाखे उदयोऽस्ति, तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यं, श्रावलिकाधिकहीनोत्कृष्टस्थितिसमागम श्रावलिकया सहितः समयोनस्तासामुत्कृष्टं स्थितिसत्कर्मेत्यर्थः। तथाहि-कश्चिन्मनुष्य उस्कृष्टसंक्लेशवशाउत्कृष्टां नरकगतिस्थिति बद्धा परिणामपरावर्तनेन देवगति बद्धमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावसिकाया उपरि नरकस्थिति बन्धावलिकातीतां उदयावलिकाया उपरितनी सकसामपि विंशतिसागरोपमकोटीकोटीप्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन श्रावलिकयाऽज्यधिक आवखिकाधिकहीनोत्कृष्टस्थितिसमागमो देवगतरुत्कृष्टं स्थितिसत्कर्म । एवं वित्रिचतुरिन्जियजात्याहारकसप्तकमनुजानुपूर्वीदेवानुपूर्वीसूक्ष्मापर्याप्तसाधारणतीर्थकराख्यानामपि पोमशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म जावनीयं । सम्यडियथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम श्रावलिकयाऽज्यधिकसमयोन उस्कृष्टं स्थितिसत्कर्म वाच्यं । तच्च सम्यक्त्वोक्तनावनानुसारेण नावनीयं । 'उन्नयासिं जहिई तुह्यत्ति उजयीषामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाखे यस्थितिः सर्वा स्थितिस्तुल्या। यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमणोदयवतीषु संक्रम्यमाणापि दखिकरहिता विद्यते एव । न हि कालः संक्रमयितुं शक्यते, किं तु तत्स्थं दखिकमेव । ततः प्रथमस्थितिगतदखिकसं Jain Educati o nal For Private & Personal Use Only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy