Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जेवित्ति-यासां प्रकृतीनां सह युगपत् बन्धोदयौ जवतः। कासां युगपत् बन्धोदयौ जवत इति चेमुच्यतेज्ञानावरणपश्चकदर्शनावरणचतुष्टयासातवेदनीयमिथ्यात्वषोमशकषायपञ्चेन्जियजातितैजससप्तकहुँमसंस्थानवर्णादिविंशत्यगुरुखघुपराघातोचासाप्रशस्तविहायोगत्युद्योतत्रसबादरपर्याप्तप्रत्येकास्थिराशुनपुगपुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्रपञ्चविधान्तरायाणां तिर्यमनुष्यानधिकृत्य वैक्रियसप्तकस्य सर्वसंख्यया पाशीतिप्रकृतीनां । तासां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं नवति । तासां हि उत्कृष्टस्थितिबन्धारंजेबाधाकालेऽपि प्रारबधं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमाणमुत्कृष्टं स्थितिसत्कर्म प्राप्यते । अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ।
तत्रानुदये उदयाजावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयबन्धपराः निजापञ्चकनरकछिकतिर्यग्छिकौदारिकसहप्तकैकेन्धियजातिसेवार्तसंहननातपस्थावररूपा विंशतिसंख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म ।
तथाहि-एतासामुत्कृष्टस्थितिबन्धारं यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथम स्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया. ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अयोच्येत-कथं निजादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते ? उच्यते-उत्कृष्टो हि स्थितिबन्ध उत्कृष्टे सक्लेशे जवति । न चोत्कृष्ट संक्शे वर्तमानस्य निषापञ्चकोदयसंनवः । नरकक्षिकस्य तिर्यश्चो मनुष्या वा उत्कृष्टस्थि
Sind
For Privale & Personal use only

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462