Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ #****AGASASK AR श्रेण्यां। तथा त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिखक्षणेषु गुणस्थानकेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि नवन्ति । तत्रोपशान्तमोहे इमानि चत्वारि, तद्यथा-व्युत्तरशतं घ्युत्तरशतं षषवतिः पञ्चनवतिः । क्षीणमोहसयोगिकेवलिनोः पुनरमूनि, तद्यथा-नवतिः एकोननवतिः त्र्यशीतिः वशीतिश्च । 'उ तु अजोगम्मि गणाणि त्ति' अयोगिकेवलिनि षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः एकोननवतिः व्यशीतिः वशीतिः नव अष्टौ चेति । एतेषामादिमानि चत्वारिश्रयोगिकेवलिहिचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरौ प्रतीत्य के अन्तिमे प्रकृतिसत्कर्मस्थाने १५ तदेवमुक्तं प्रकृतिसत्कर्म । संप्रति स्थितिसत्कर्म वक्तव्यं । तत्र त्रयोऽर्थाधिकाराः, तद्यथा-नेदः साधनादिप्ररूकापणा स्वामित्वं चेति । तत्र जेदः प्रागिव । साद्यनादिप्ररूपणा च विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां साधनादिप्ररूपणां चिकीर्षुराहमूल लिई अजहन्नं तिहा चनकाय पढमगकसाया।तिब्यरुवलणायुगवजाणि तिहाडहाणुत्तं ॥१६॥ | मूलवित्ति-मूखप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधा त्रिप्रकारं । तद्यथा-अनादि ध्रुवमधुवं च । तथादि-मूलप्रकृतीनां जघन्यं स्थितिसत्कर्म स्वस्वक्ष्यपर्यवसाने समयमात्रैकस्थित्यवशेषे नवति, तच्च सादि अध्रुवं च । ततोऽन्यत्समजघन्यं, तच्चानादि, सदैव नावात् । ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साद्यध्रुवं ध्योरपि पर्यायेणानेकशो जवनात् । कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा, संप्रत्युत्तरप्रकृतीनां क्रियते 'चनमा य' इत्यादि अत्र षष्ठ्यर्थे प्रथमा, ततोऽयमर्थः-प्रश्रमकषायाणामनन्तानुबन्धिनामजघन्यं स्थितिसत्कर्म चतुर्धा चतुःप्रकार, तद्यथा-सादि अनादि ध्रुव Jain Education N ational For Privale & Personal use only amelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462