Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
संखति केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थान मिष्ठन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रित संक्षी क्षयमुपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनी यत्रितयकये सति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मान्नान्युपगम्यते ? उच्यते — श्रर्षेण विरोधात् । यदाह चूर्णिकृत् - "तं श्रारिसे न मिलइ तेण न इबिक त्ति” । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति नान्ये परमार्थवेदिनः । श्रत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्मानिर्नोपदर्शिता ॥ १३ ॥ संप्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपादयिषुराह -
| तिडुगसयं उप्पंचगतिगनउई नजई गुणन जई य । चउतिगडुगाहिगासी नव अ य नामवाणाई ॥१४॥ asari ति - नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थानानि, तद्यथा— त्र्युत्तरशतं व्युत्तरशतं पणवतिः पञ्चनवतिः त्रिनवतिः नवतिः एकोननवतिः चतुरशीतिः त्र्यशीतिः घ्यशीतिः, नव अष्टौ चेति । तत्र सर्वनामकर्मप्रकृतिसमुदायस्त्रयुत्तरशतं । तदेव तीर्थकररहितं व्युत्तरशतं । त्र्युत्तरशतमेवाहारकस तकरहितं पवतिः । सैव तीर्थकररहिता पञ्चनवतिः । पञ्चनवतिरेव देवधिकरहिता नरकविकरहिता वा त्रिनवतिः । तथा त्र्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः । सैव तीर्थकररहिता एकोननवतिः । तथा त्रिनवतिर्नरकधिकवैक्रिय सप्तकर हिता देवधिकवैक्रिय सप्तकर हिता वा चतुरशीतिः । पावतिस्त्रयोदशरहिता त्र्यशीतिः । पञ्चनवतिस्त्रयोदशरहिता द्व्यशीतिः, अथवा चतुरशीतिर्मनुजधिकरहिता द्व्यशीतिः । मनुजगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्त सुभगादेययशः कीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ||१४||
ional
For Private & Personal Use Only
Celibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462