Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विंशतिः । ततोऽपि सम्य मिथ्यात्वे उपलिते पविंशतिः । श्रथवाऽनादिमिथ्यादृष्टेः पविंशतिः । श्रष्टाविंशतिरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिथ्यात्वे की त्रयोविंशतिः । ततः सम्यमिध्यात्वे दी द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे दी द्वादश । ततः स्त्रीवेदे दी ऐ एकादश । ततः षट्सु नोकपायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे दीषे चतस्रः । ततः संज्वलनक्रोधे दीणे तिस्रः । ततः संज्वलनमाने की घे। संज्वलनमायायां च क्षीणायामेका ॥ ११ ॥
संप्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्नाह -
तिन्नेग तिगं पणगं पणगं पणगं च पणगमह दोन्नि । दस तिन्नि दोन्नि मिठाइगेसु जावोवसंतो त्ति ॥ १२ ॥
तिन्नेगत्ति- यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्यादृष्ट्यादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्म स्थानानि जवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा - श्रष्टाविंशतिः, सप्तविंशतिः, पड़िशतिश्च । एतानि प्रागेव जावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक प्रकृतिसत्कर्मस्थानं श्रष्टाविंशतिरूपं । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा - अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्य मिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः । येन पुनर्मिथ्यादृष्टिना सता पूर्व सम्यक्त्वमुद्दलितं ततः सप्तविंशतिसत्कर्मणा सता सम्य मिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्य डिम| श्यादृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाऽविरतसम्यग्दृष्टिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तद्यथा - श्रष्टा
Jain Educationational
For Private & Personal Use Only
nelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462