SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ विंशतिः । ततोऽपि सम्य मिथ्यात्वे उपलिते पविंशतिः । श्रथवाऽनादिमिथ्यादृष्टेः पविंशतिः । श्रष्टाविंशतिरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिथ्यात्वे की त्रयोविंशतिः । ततः सम्यमिध्यात्वे दी द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे दी द्वादश । ततः स्त्रीवेदे दी ऐ एकादश । ततः षट्सु नोकपायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे दीषे चतस्रः । ततः संज्वलनक्रोधे दीणे तिस्रः । ततः संज्वलनमाने की घे। संज्वलनमायायां च क्षीणायामेका ॥ ११ ॥ संप्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्नाह - तिन्नेग तिगं पणगं पणगं पणगं च पणगमह दोन्नि । दस तिन्नि दोन्नि मिठाइगेसु जावोवसंतो त्ति ॥ १२ ॥ तिन्नेगत्ति- यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्यादृष्ट्यादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्म स्थानानि जवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा - श्रष्टाविंशतिः, सप्तविंशतिः, पड़िशतिश्च । एतानि प्रागेव जावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक प्रकृतिसत्कर्मस्थानं श्रष्टाविंशतिरूपं । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा - अष्टाविंशतिः सप्तविंशतिश्चतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्य मिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः । येन पुनर्मिथ्यादृष्टिना सता पूर्व सम्यक्त्वमुद्दलितं ततः सप्तविंशतिसत्कर्मणा सता सम्य मिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्य डिम| श्यादृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाऽविरतसम्यग्दृष्टिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तद्यथा - श्रष्टा Jain Educationational For Private & Personal Use Only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy