SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥२०॥ विंशतिः चतुर्विंशतिः त्रयोविंशतिः काविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः दायोपशमिकसम्यग्दृष्टवा । अष्टाविंशतिसत्कर्मणोऽनन्तानुबन्धिक्ये वेदकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते पाविंशतिः । दायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तानि च पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके। तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोन्नि त्ति' अथानन्तरं अपूर्वकरणगुणस्थानके हे प्रकृतिस्थाने, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेणिं प्रतिपन्नस्य चतुर्विंशतिः, दायिकसम्यग्दृष्टिमधिकृत्य योरपि श्रेण्योरेकविंशतिः। तथाऽनिवृत्तिबादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिः एकविंशतिः त्रयोदश घादश एकादश पञ्च चतस्रःतिम्रः एका च । तत्र चतुर्विशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिकसम्यग्दृष्टेयोरपि श्रेण्योः ४ शेषाणि पुनः पकश्रेण्यां, तानि च प्रागेव नावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिः एकविंशतिः एका च । तत्र चतुर्विशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च दायिकसम्यग्दृष्टेः, एते च अपि प्रकृतिसत्कर्मस्थाने उपशमश्रेण्यां, एका च पकश्रेण्यां । तथा प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । एते च श्रपि प्रागिव नावनीये ॥१॥ संप्रति मतान्तरमाहसंखीणदिहिमोहे केई पणवीस पि श्छति । संजोयणाण पहा नासं तेसिं उवसमं च ॥ १३ ॥ ACCACANCSCR-CHAR ॥२०॥ Sain Education DHL For Privale & Personal use only PREbrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy