SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः - पढम त्ति-प्रथमचरमयोनिावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं । तच्च वीणकषायचरमसमयं यावत् सत् , परतोऽसत् । तथा वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा-पट नव चतस्रः। तत्र सकलदर्शनावरणी-10 ॥१एए॥ यप्रकृतिसमुदायो नव । ताश्च नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावत् सत्यः । पकश्रेणि-12 मधिकृत्य पुनरनिवृत्तिबादरसंपरायायाया यावत् संख्येयनागास्तावत्सत्यः, परतः स्त्यानडित्रिकदये षट् नवन्ति । ताश्च तावत्सत्यो यावत् दीपकषायस्य विचरमसमयः । तस्मिन् विचरमसमये निजाप्रचले व्यवबिद्यते । ततश्चरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवविद्यन्ते । तथा वेदनीयायुर्गोत्राणां प्रकृतिस्थाने, तद्यथा- एका च । तत्र वेदनीयस्य यावदेकं न हीणं तावत् हे सत्यौ । एकस्मिंस्तु क्षीणे एका । गोत्रस्य यावदेकं नहीणं उलितं तावत् के सत्यौ । नीचैर्गोत्रे क्षपिते उच्चैर्गोत्रे वा नलिते पुनरेका सती । आयुषस्तु यावदछमायुनोंदेति तावत् के प्रकृती सत्यौ। उदिते तु तस्मिन् प्राक्तनं क्षीणमिति एका प्रकृतिः ॥ १० ॥ संप्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाहताएगा जावपंचगमेकारस बार तेरसिगवीसा । विय तिय चउरो उ सत्त अहवीसा य मोहस्स ॥११॥ एगाइ त्ति-मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि। तद्यथा-एका, थे, तिस्रः, चतस्रः पञ्च, एकादश, कादश, त्रयोदश, एकविंशतिः, धाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, षड्रिंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखानवबोधार्थ गाथाक्रमवैपरीत्येन नाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उपलिते सप्त CAMER-900CCC HOCOCCAMERICROCONGRESC १९ए। १ Jain EducatioN ational For Private & Personal use only plainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy