________________
क०प्र० ३४
Jain Educati
खंमेषु गतेषु संज्वलनमाया । यावच्च हास्यादिप्रकृतयः दयं नोपयान्ति तावत्सत्यः । 'तणुरागंतो त्ति लोजो य' लोनः संज्वलन खोजो यावत्तनुरागान्तः सूका संप रायगुणस्थानकान्तः तावत् सन् वेदितव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य पुनर्दास्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुणस्थानकं यावत् सत्योऽवसेयाः ॥ ७ ॥
| मणुयगइजाइतसबायरं च पद्मत्तसुनगाएऊं । जस कित्ती तिम्रयरं वेय णिउच्चं च मणुयाणं ॥ ८ ॥ | नवचरिमस्समयम्मि उ तम्म ग्गिलसमय म्मि सेसा । श्रहारगतिवयरा जा दुसु न वि तिष्ठ यरं ॥ ए॥ ईत्यादि - मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुनगादेय यशःकीर्तितीर्थकरान्यतरवेदनी योच्चैर्गोत्रमनुष्यायूरूपा द्वादश प्रकृतयो जवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः | पुनरुक्तव्यतिरिक्ताः सर्वा अपि त्र्यशीतिसंख्या: । 'तम्मग्गिलसमयम्मि त्ति' जवचरमसमयपाश्चात्य समयेऽयोगिकेवलिविचरमसमये इत्यर्थः । सत्यो जवन्ति, चरमसमये त्वसत्यः । आहारकतीर्थकरनामनी) सर्वेष्वपि गुणस्थानकेषु नाज्ये । धयोः पुनर्गुणस्थानकयोः सासादनसम्य मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान्न विद्यते, तीर्थकरनामसत्कर्मणः स्वनावत एवोक्तरूपे गुणस्थानकविके गमनासंजवात् ॥ ८-९ ॥
तदेवमुक्तमेकैकप्रकृतिसत्कर्म, संप्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाहपढमचरिमाण मेगं उन्नवचत्तारि बीयगे तिन्नि । वेय रियाजयगोपसु दोन्नि एगो ति दो होंति ॥१०॥
tional
For Private & Personal Use Only
inelibrary.org