________________
प्रकृतिः
॥१
॥
नसंज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः। निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकधिकतिर्यगहिकैकदित्रिचतुरिन्ज्यिजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निशानिजात्रिकेण सह संयुक्तं कषायाष्टकक्ष्याउपरि स्थितिखमेषु सहस्रेषु गतेषु सत्सु युगपत्यमेति । ततो यावन्न दयं याति तावत् सत् , क्ये च सति असत् । उपशमश्रेण्यां पुनरेताः षोमशापि प्रकृतय नपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः॥६॥
पुमित्थी' समं वा हासलकं च पुरिससंजलणा।पत्तेगं तस्स कमा तणुरागतो तिलोलो य ॥७॥ - अपुमिबीए त्ति-पूर्वोक्तप्रकृतिषोमशकल्यादनन्तरं संख्येयेषु स्थितिखमेषु गतेषु सत्सु नपुंसकवेदः दीयते, यावच्च न हीयते तावत् सन् । ततः पुनरपि स्थितिखंमेषु संख्ययेषु गतेषु सत्सु स्त्रीवेदः दीयते, सोऽपि यावत्दयं न याति तावत्सन् । एवं स्त्रीवेदेन पुरुषवेदेन वा पकर्णि प्रतिपन्नस्य अष्टव्यं । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्दयमुपगतः, यावच्च न यमुपगतस्तावत्सन्तौ । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावसन्तौ । ततः स्त्रीवेदक्ष्यानन्तरं संख्ययेषु स्थितिखंडेषु गतेषु सत्सु हास्यादिषदं युगपत्क्ष्यमुपयाति, ततः समयोनावलिकाधिकातिक्रमे पुरुषवेदः। एवं पुरुषवेदेन पकर्णि प्रतिपन्नस्य अष्टव्यं । स्त्रीवेदेन नपुंसकवेदेन वा पकश्रेणिं प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषट्वं च युगपत्क्षीयते । ततः पुरुषवेदक्ष्यानन्तरं संख्येयेषु स्थितिखमेषु गतेषु सत्सु संज्वलनक्रोधः क्यमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखमेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येयेषु स्थिति
X॥१ए।
SCORCE
Jain Educati
o nal
For Private & Personal use only
Helibrary.org