SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ रूपिते न जवति, उपशान्ते तु जवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा श्रसादने सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्ट्याद्युपशान्तमोहगुणस्थानक पर्यवसानेषु जाज्यं, कदाचिद्भवति कदाचिन्न नवतीत्यर्थः । तथाहि मिथ्यादृष्टावनव्ये न भवति, जन्येऽपि कदाचिद्रवति कदाचिन्न । तथा सम्यङ् मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे पलितेऽपि जवति, ततस्तत्रापि तद्भाज्यं । श्रविरतादिषु पुनः क्षपकेषु न जवति, उपशमकेषु तु नवति, अतस्तत्रापि तद्भाज्यं ॥ ४ ॥ विश्य तईएस मिस्सं नियमा ठाणनवगम्मि जयपिऊं । संजोयणा उ नियमा डुसु पंचसु होइ जश्यवं ५ वियति - द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यङ् मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कर्मैव जवति, सम्यङ् मिथ्यादृष्टिश्च सम्यङ् मिथ्यात्वं विना न जवति, ततः सासादने सम्यङ् मिथ्यादृष्टौ च सम्यमिथ्यात्वमवश्यमस्ति । स्थाननवके गुणस्थानकनवके मिथ्यादृष्ट्य विरतसम्यग्दृष्ट्यादौ उपशान्तगुणस्थानकान्ते जजनीयं, कदाचितवति कदाचिन्न भवति । जावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा संयोजना अनन्तानुबन्धिनो प्योर्मिथ्यादृष्टिसासादनयोर्नियमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो वन्नाति । पञ्चसु पुनर्गुणस्थानकेषु सम्यङ् मिथ्यादृष्ट्यादिष्वप्रमत्तसंयतपर्यन्तेषु जजनीयाः । यदि उघलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥ ५ ॥ खवगा नियट्टिश्रद्धा संखिता होंति वि कसाया । निश्यतिरियतेरसगं निद्दा निदा तिगेणुवारं ॥ ६ ॥ खवगत्ति - रूपकस्य अनिवृत्तिबादर संपरायाछाया यावत् संख्येया जागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्या Jain Educationational For Private & Personal Use Only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy