SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १७ ॥ सत्क्रमापेक्षया चतुर्विधाः, तद्यथा - सादयोऽनादयो ध्रुवा अध्रुवाच । तथाहि ते सम्यग्दृष्टिना प्रथममुपलिताः, ततो मिथ्यात्वं गतेन यदा नूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः । तत्स्थानमप्राप्तस्य पुनरनादयः । ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः षडूिंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा त्रिप्रकाराः, तद्यथा - अनादयो ध्रुवा अध्रुवश्च । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता पूर्ववत् ॥ २ ॥ देवं कृताद्यादिप्ररूपणा । संप्रति स्वामित्वं वक्तव्यं । तच्च द्विधा - एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वमनिधित्सुराद बजमत्थं ता चजदस डुचरमसमयं मि श्रत्थि दो निद्दा । बद्धाणि ताव खाऊपि वेश्याई ति जा कसिणं ॥ ३ ॥ बचमत्थंत त्ति—ज्ञानावरणपश्ञ्चकान्तरायपञ्चकदर्शनावरणचतुष्ट्यरूपाश्चतुर्दश प्रकृतयः बद्मस्थान्ताः क्षीणकषायवीतरागद्मस्थगुणस्थानकं यावत्सत्यो जवन्तीत्यर्थः । परतस्तासामजावः । एवमुत्तरत्राप्युक्त गुणस्थानकात्परतोऽनावो वेदितव्यः । तथा द्वे निषे क्षीणकषायवीतरागद्मस्थगुणस्थानकदिश्वरमसमयं यावत्सत्यौ स्तः । श्रायूंषि चत्वार्यपि बानि तावत्सन्ति यावत्कृत्स्नं निरवशेषं वेदितानि न जवन्ति ॥ ३ ॥ तिसु मित्तं नियमासु गणेसु होइ नइयां । आसाणे सम्मत्तं नियमा सम्मं दससु जऊं ॥ ४ ॥ तिसु त्ति — त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्य मिथ्यादृष्टिलक्षणेषु नियमादवश्यंतया मिथ्यात्वं सत् विद्यमानं । शेषेष्ठ पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु जाज्यं । तथाहि अविरतसम्यग्दृष्ट्या दिना Jain Education national For Private & Personal Use Only प्रकृतिः ॥ १९७ ॥ Manelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy