Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 419
________________ क०प्र० ३४ Jain Educati खंमेषु गतेषु संज्वलनमाया । यावच्च हास्यादिप्रकृतयः दयं नोपयान्ति तावत्सत्यः । 'तणुरागंतो त्ति लोजो य' लोनः संज्वलन खोजो यावत्तनुरागान्तः सूका संप रायगुणस्थानकान्तः तावत् सन् वेदितव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य पुनर्दास्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुणस्थानकं यावत् सत्योऽवसेयाः ॥ ७ ॥ | मणुयगइजाइतसबायरं च पद्मत्तसुनगाएऊं । जस कित्ती तिम्रयरं वेय णिउच्चं च मणुयाणं ॥ ८ ॥ | नवचरिमस्समयम्मि उ तम्म ग्गिलसमय म्मि सेसा । श्रहारगतिवयरा जा दुसु न वि तिष्ठ यरं ॥ ए॥ ईत्यादि - मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुनगादेय यशःकीर्तितीर्थकरान्यतरवेदनी योच्चैर्गोत्रमनुष्यायूरूपा द्वादश प्रकृतयो जवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः | पुनरुक्तव्यतिरिक्ताः सर्वा अपि त्र्यशीतिसंख्या: । 'तम्मग्गिलसमयम्मि त्ति' जवचरमसमयपाश्चात्य समयेऽयोगिकेवलिविचरमसमये इत्यर्थः । सत्यो जवन्ति, चरमसमये त्वसत्यः । आहारकतीर्थकरनामनी) सर्वेष्वपि गुणस्थानकेषु नाज्ये । धयोः पुनर्गुणस्थानकयोः सासादनसम्य मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान्न विद्यते, तीर्थकरनामसत्कर्मणः स्वनावत एवोक्तरूपे गुणस्थानकविके गमनासंजवात् ॥ ८-९ ॥ तदेवमुक्तमेकैकप्रकृतिसत्कर्म, संप्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाहपढमचरिमाण मेगं उन्नवचत्तारि बीयगे तिन्नि । वेय रियाजयगोपसु दोन्नि एगो ति दो होंति ॥१०॥ tional For Private & Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462