Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 417
________________ रूपिते न जवति, उपशान्ते तु जवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा श्रसादने सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्ट्याद्युपशान्तमोहगुणस्थानक पर्यवसानेषु जाज्यं, कदाचिद्भवति कदाचिन्न नवतीत्यर्थः । तथाहि मिथ्यादृष्टावनव्ये न भवति, जन्येऽपि कदाचिद्रवति कदाचिन्न । तथा सम्यङ् मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे पलितेऽपि जवति, ततस्तत्रापि तद्भाज्यं । श्रविरतादिषु पुनः क्षपकेषु न जवति, उपशमकेषु तु नवति, अतस्तत्रापि तद्भाज्यं ॥ ४ ॥ विश्य तईएस मिस्सं नियमा ठाणनवगम्मि जयपिऊं । संजोयणा उ नियमा डुसु पंचसु होइ जश्यवं ५ वियति - द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यङ् मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कर्मैव जवति, सम्यङ् मिथ्यादृष्टिश्च सम्यङ् मिथ्यात्वं विना न जवति, ततः सासादने सम्यङ् मिथ्यादृष्टौ च सम्यमिथ्यात्वमवश्यमस्ति । स्थाननवके गुणस्थानकनवके मिथ्यादृष्ट्य विरतसम्यग्दृष्ट्यादौ उपशान्तगुणस्थानकान्ते जजनीयं, कदाचितवति कदाचिन्न भवति । जावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा संयोजना अनन्तानुबन्धिनो प्योर्मिथ्यादृष्टिसासादनयोर्नियमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो वन्नाति । पञ्चसु पुनर्गुणस्थानकेषु सम्यङ् मिथ्यादृष्ट्यादिष्वप्रमत्तसंयतपर्यन्तेषु जजनीयाः । यदि उघलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥ ५ ॥ खवगा नियट्टिश्रद्धा संखिता होंति वि कसाया । निश्यतिरियतेरसगं निद्दा निदा तिगेणुवारं ॥ ६ ॥ खवगत्ति - रूपकस्य अनिवृत्तिबादर संपरायाछाया यावत् संख्येया जागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्या Jain Educationational For Private & Personal Use Only helibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462