Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ प्रकृतिः ॥२०॥ विंशतिः चतुर्विंशतिः त्रयोविंशतिः काविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः दायोपशमिकसम्यग्दृष्टवा । अष्टाविंशतिसत्कर्मणोऽनन्तानुबन्धिक्ये वेदकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते पाविंशतिः । दायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तानि च पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके। तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोन्नि त्ति' अथानन्तरं अपूर्वकरणगुणस्थानके हे प्रकृतिस्थाने, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेणिं प्रतिपन्नस्य चतुर्विंशतिः, दायिकसम्यग्दृष्टिमधिकृत्य योरपि श्रेण्योरेकविंशतिः। तथाऽनिवृत्तिबादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिः एकविंशतिः त्रयोदश घादश एकादश पञ्च चतस्रःतिम्रः एका च । तत्र चतुर्विशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिकसम्यग्दृष्टेयोरपि श्रेण्योः ४ शेषाणि पुनः पकश्रेण्यां, तानि च प्रागेव नावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिः एकविंशतिः एका च । तत्र चतुर्विशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च दायिकसम्यग्दृष्टेः, एते च अपि प्रकृतिसत्कर्मस्थाने उपशमश्रेण्यां, एका च पकश्रेण्यां । तथा प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । एते च श्रपि प्रागिव नावनीये ॥१॥ संप्रति मतान्तरमाहसंखीणदिहिमोहे केई पणवीस पि श्छति । संजोयणाण पहा नासं तेसिं उवसमं च ॥ १३ ॥ ACCACANCSCR-CHAR ॥२०॥ Sain Education DHL For Privale & Personal use only PREbrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462