Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म
प्रकृतिः
-
पढम त्ति-प्रथमचरमयोनिावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं । तच्च वीणकषायचरमसमयं यावत् सत् ,
परतोऽसत् । तथा वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा-पट नव चतस्रः। तत्र सकलदर्शनावरणी-10 ॥१एए॥
यप्रकृतिसमुदायो नव । ताश्च नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावत् सत्यः । पकश्रेणि-12 मधिकृत्य पुनरनिवृत्तिबादरसंपरायायाया यावत् संख्येयनागास्तावत्सत्यः, परतः स्त्यानडित्रिकदये षट् नवन्ति । ताश्च तावत्सत्यो यावत् दीपकषायस्य विचरमसमयः । तस्मिन् विचरमसमये निजाप्रचले व्यवबिद्यते । ततश्चरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवविद्यन्ते । तथा वेदनीयायुर्गोत्राणां प्रकृतिस्थाने, तद्यथा- एका च । तत्र वेदनीयस्य यावदेकं न हीणं तावत् हे सत्यौ । एकस्मिंस्तु क्षीणे एका । गोत्रस्य यावदेकं नहीणं उलितं तावत् के सत्यौ । नीचैर्गोत्रे क्षपिते उच्चैर्गोत्रे वा नलिते पुनरेका सती । आयुषस्तु यावदछमायुनोंदेति तावत् के प्रकृती सत्यौ। उदिते तु तस्मिन् प्राक्तनं क्षीणमिति एका प्रकृतिः ॥ १० ॥
संप्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाहताएगा जावपंचगमेकारस बार तेरसिगवीसा । विय तिय चउरो उ सत्त अहवीसा य मोहस्स ॥११॥
एगाइ त्ति-मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि। तद्यथा-एका, थे, तिस्रः, चतस्रः पञ्च, एकादश, कादश, त्रयोदश, एकविंशतिः, धाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, षड्रिंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखानवबोधार्थ गाथाक्रमवैपरीत्येन नाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । सम्यक्त्वे उपलिते सप्त
CAMER-900CCC
HOCOCCAMERICROCONGRESC
१९ए।
१
Jain EducatioN
ational
For Private & Personal use only
plainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462