Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 426
________________ प्रकृतिः ॥१० ॥ मध्वं च । तथाहि-एषां जघन्य स्थितिसत्कर्म स्वक्ष्योपान्त्यसमये स्वरूपापेक्ष्या समयमात्रैकस्थितिरूपं, अन्यथा तु दिसमयमानं, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्यं, तदपि चोपलितानां नूयो बन्धे सादि, तत्स्थानमप्राप्तानां पुनरनादि, ध्रुवाचवता पूर्ववत् । तथा तीर्थकरनामोषवनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां षडिंशत्यधिकशतसंख्यानां प्रकृतीनामजघन्यं स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि-एतासां जघन्य स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने जदयवतीनां समयमात्रैकस्थितिरूपं, अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिक । अन्यथा तु दिसमयमानं । तच्च साद्यध्रुवं । ततोऽन्यत्सर्वमजघन्यं । तच्चानादि, सदैव नावात् । ध्रुवाध्रुवता पूर्ववत् । 'उहाणुत्तं त्ति' अनुक्तं उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरनामोघलनयोग्यदेवधिकनरकधिकमनुजदिकवैक्रियसप्तकाहारकसप्तकोच्चैर्गोत्रसम्यक्त्वसम्यमिथ्यात्वरूपत्रयोविंशतिआयुश्चतुष्टयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं विधा विप्रकार, तद्यथा-सादि अध्रुवं च । तथाहि-उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणानेकशो नवति । ततो वितयमपीदं साधध्रुवं । जघन्यं च प्रागेव नावितं । तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाच्चत्वारोऽपि विकस्पाः साद्यधुवा श्रवसेयाः । मूलप्रकृतीनां चानुक्तं जघन्यमुत्कृष्टमनुत्कृष्टं च विप्रकार, प्रागेव चोक्तं ॥१६॥ तदेवं कृता साधनादिप्ररूपणा । संप्रति स्वामित्वं वक्तव्यं । तच्च विधा-उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्यस्थितिसत्कर्मस्वामित्वं च । तत्र प्रथमत उत्कृष्टस्थितिसत्कर्मस्वामित्वमाहजेहविई बंधसमं जेहं बंधोदया उ जासि सह । अणुदयबंधपराणं समऊणा जहि जेठं ॥ १७ ॥ SANSARKARTARA ॥२०॥ Jain Education na For Private & Personal use only ibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462