SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ S कर्म ॥ २१॥ -500 MCACANCIAAORAOACCh एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयन्नाह प्रकृतिः एगे ब दोसु फुगं पंचसु चत्तारि अष्टगं दोसु । कमसो तीसु चनकं उत्तु अजोगम्मि गणाणि ॥१५॥ एगे त्ति-एकस्मिन्मथ्यादृष्टिलक्षणे गुणस्थानके षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं षामवतिः पञ्चनवतिः त्रिनवतिः चतुरशीतिः व्यशीतिः। ननु षणवतिस्तीर्थकरनामसहिता नवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बघायुष्कः पश्चात्सम्यक्त्वं प्राप्य, तन्निमित्तं तीर्थकरनामकर्म वद्धा नरकाजिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं प्रतिपद्यते, ततोन्तर्मुहूर्त कालं यावत् षमवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । उक्तं च-"उनए संति न मिलो" इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा घयोः सासादनसम्यमिथ्या-18 दृष्टिगुणस्थानकयो प्रकृतिसत्कर्मस्थाने, तद्यथा-युत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थान-1 कप्रतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं युत्तरशतं षमवतिः पञ्चनवतिः। शेषाणि पकश्रेण्यामेकेन्ध्यिादौ च संजवन्तीति कृत्वा इह न प्राप्यन्ते । तथा प्योरनिवृत्तिबादरसूक्ष्मसंपरायखक्षणयोर्गुणस्थानकयोरष्टकं श्रष्टौ प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं घ्युत्तरशतं षमवतिः पञ्चनवतिः नवतिः एकोननवतिः त्र्यशीतिः श्वशीतिश्च । तत्रानिवृत्तिवादरस्यादिमानि चत्वारि उपशमश्रेण्यां पकश्रेण्यां वा यावन्न 18॥२०१॥ त्रयोदशकं दीयते । शेषाणि पुनः पकश्रेण्यामेव । सूक्ष्मसंपरायस्यादिमानि चत्वारि उपशमश्रेण्यां, शेषाणि तु रूपक AMOSCOCALCCACAN Jain Education dational 1940 For Privale & Personal Use Only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy