Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 414
________________ प्रकृतिः ॥१६॥ SAUSAHARA नापर्याप्तस्येति पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदयः। तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाध्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः। चिरकालसंयमपरिपालने हि नूयांसः कर्मपुजलाः परिसटिता जवन्तीति कृत्वा चिरकालसंयमग्रहणं । उद्योतग्रहणे च कारणं प्रागुक्तमेवानुसतव्यं ॥ ३१ ॥ सेसाणं चस्कुसमं तंमि व अन्नंमि व नवे अचिरा । तजोगा बहुगी पवेययं तस्स ताता ॥३५ ॥ | सेसाणं ति–उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावद्यावदेकेन्धियो जातः, ततो येषां कर्मणां तस्मिन्नेव एकेन्धियनवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः। येषां तु कर्मणां मनुजगतिवीन्धियादिजातिचतुष्टयाद्यसंस्थानपञ्चकौदारिकांगोपांगवैक्रियांगोपांगसंहननषदविहायोगतिधिकत्रससुजगसुस्वरकु:स्वरादेयरूपाणां न तत्रोदयसंनवः तेषामेकेन्धियत्नवाजुद्धृत्य तत्तदययोग्येषु जवेषूत्पन्नस्य तास्तास्तनवयोग्या बह्वीः प्रकृतीर्वेदयमानस्य, तत्तन्नवयोग्यबहुप्रकृतिवेदनं च पर्याप्तस्योपपद्यते । ततः सर्वातिः पर्याप्तितिः पर्याप्तस्य जघन्यः प्रदेशोदयः पर्याप्तस्य बयः प्रकृतय उदयमागचन्ति, उदयप्राप्तानां च प्रकृतीनां स्तिबुकसंक्रमो न जवति। तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो खन्यते इति पर्याप्तस्येति विवृतं । तीर्थकरनाम्नस्तु क्षपितकर्माशस्योदयप्रथमसमये जघन्यः प्रदेशोदयो शेयः, परतो गुणश्रेणिदलिकं प्रजूतमवाप्यते इति स न भवति ॥ ३२॥४१॥ ॥इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः॥ ॥१ए६॥ Jain Educati o nal For Private & Personal use only Anubrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462