Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ RA%C4% A संजोयणेस्यादि-संयोजनान् अनन्तानुबन्धिनो विसंयोज्य, तसिंयोजने हि शेषाणामपि कर्मणां नूयांसः पुजलाः परिसटन्ति इति तपादानं । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुले पश्चिमेऽन्तर्मुहर्ते प्रतिपन्न मिथ्यात्व एकेन्जियप्रायोग्यां प्रकृतीनामुत्कृष्टां स्थितिं बवा सर्वसंक्लिष्ट एकेन्धियेषूत्पन्नस्तत्र चान्तर्मुहूर्त स्थित्वाऽसंझिषु मध्ये समायातः । देवो हि मृत्वा नासंशिषु मध्ये गलतीति कृत्वा एकेन्धियग्रहणं । ततोऽसंझिलवानघु शीघ्र मृत्वा नारको जातः, सर्वपर्याप्तिनिश्च शीघ्र पर्याप्तः। तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः । पर्याप्तस्य हि प्रजूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमानावात् जघन्यः प्रदेशोदयः प्राण्यत इति सबपऊत्त इत्युक्तं । आनुपूर्व्यश्चतस्रोऽपि गतितुझ्याः स्वस्वगतितुझ्या ज्ञेया ज्ञातव्याः । केवलं जवादौ जवप्रथमसमये वेदितव्याः। तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मखता उदयमागष्ठन्ति, ततो नवप्रथमसमय-13 ग्रहणम् ॥ २५-३०॥ देवगई हिसमा नवरिं उगोयवेयगो ताहे। थाहार जाश् अचिरसंजममणुपाखिऊणंते ॥ ३१॥ देवगा त्ति-देवगतिरवधिसमा अवधिज्ञानावरणसमा अवधिज्ञानावरणस्येव देवगतरपि जघन्यः प्रदेशोदयो जावनीय इत्यर्थः । नवरं यदा उद्योतवेदको नवति 'ताहे' तदा देवगतेजघन्यः प्रदेशोदयो अष्टव्यः । किं कारणमिति चेच्यते-यावऽद्योतस्योदयो न जवति तावद्देवगतौ स्तिबुकसंक्रमेण तं संक्रमयति । ततो जघन्यः प्रदेशोदयो न खन्यते ।। तत उदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न भवति, तत उद्योतवेदकग्रहणं । उद्योतवेदकत्वं च पर्याप्तस्य जवति, A-NACAst SainEducatiNnational For Privale & Personal use only rebra

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462